Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakyarthe 8 sakyate 9 sakyo 2 sala 26 salabhacchayam 1 salabhadinam 1 salabhah 3 | Frequency [« »] 26 prathamasamarthad 26 purusah 26 purvah 26 sala 26 samana 26 sti 26 supa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sala |
Ps, chap., par.
1 Ref | 8,2.26) iti jhakāreṇa /~śala ig-upadhād aniṭaḥ kṣaḥ (* 2 Ref | syāt /~liheḥ alikṣat iti śala ig-upadhād aniṭaḥ kṣaḥ (* 3 2, 4, 19 | vibhāṣā senā-surā-cchāyā-śālā-niśānām (*2,4.25) /~brāhmaṇasenam, 4 2, 4, 22 | vibhāṣā senā-surā-cchāyā. śālā-niśānām (*2,4.25) /~iti 5 2, 4, 25 | vibhāṣā senā-surā-cchāyā-śālā-niśānām || PS_2,4.25 ||~ _____ 6 2, 4, 25 | 2,4.25:~ senā surā chāyā śālā niśā ity evam antas tatpuruṣo 7 2, 4, 31 | mūla /~mūlaka /~śarāva /~śāla /~vapra /~vimāna /~mukha /~ 8 3, 1, 45 | śala ig-upadhād aniṭaḥ kṣaḥ || 9 3, 1, 134| paca /~vapa /~vada /~cala /~śala /~tapa /~pata /~nadaṭ /~ 10 4, 1, 27 | iha na bhavati, dvihāyanā śālā /~trihāyanā /~caturhāyanā /~ 11 4, 1, 55 | ulūkapakṣīsenā /~ulūkapucchī śālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 2, 80 | karṇa /~vasiṣṭha /~aluśa /~śala /~ḍupada /~anaḍuhya /~pāñcajanya /~ 13 4, 2, 90 | viśālā /~avarohita /~garta /~śāla /~anya /~janya /~ajina /~ 14 5, 2, 115| danḍā asyāṃ santi daṇḍavatī śālā iti /~ [#525]~ itikaraṇo 15 5, 4, 25 | yathāprāptam api bhavati, āgnīghrā śālā, sādhāraṇā bhūḥ iti /~ayavasamarudbhyāṃ 16 5, 4, 128| iha na bhavati, dvidaṇḍā śālā iti /~bahuvrīhyadhikāre ' 17 5, 4, 152| asyāṃ śālāyāṃ bahudaṇdikā śālā /~bahucchatrikā /~bahusvāmikā 18 6, 1, 63 | prakārārthe prabhr̥tiśabda iti śalā doṣaṇī ity atra api doṣannādeśo 19 6, 2, 88 | śālāprasthaḥ /~mālā /~śālā /~śoṇā /~drākṣā /~kṣaumā /~ 20 6, 2, 102| 102:~ kusūla kūpa kumbha śālā ity etāni pūrvapadāni bilaśabde 21 6, 2, 121| kūla-tīra-tūla-mūla-śālā-akṣa-samam avyayībhāve || 22 6, 2, 121| 121:~ kūla tīra tūla mūla śālā akṣa sama ity etāni uttarapadāni 23 6, 2, 123| vibhāṣā senā-surā-cchāyā-śālā-niśānām (*2,4.25) iti napuṃsakaliṅgatā /~ 24 6, 2, 167| svāḍgam iti kim ? dīrghamukhā śālā /~svāṅgamadravādilakṣaṇam 25 6, 2, 185| asvāṅgārthaṃ ca /~abhimukhā śālā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 26 6, 3, 80 | sapiśācā vātyā /~sarākṣasīkā śālā /~agnyādayaḥ sākṣād anupalabhyamānāḥ