Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvadvigor 1
purvagrahanam 7
purvagrahanasya 2
purvah 26
purvahaimanam 2
purvahna 5
purvahnageyam 1
Frequency    [«  »]
26 pramanam
26 prathamasamarthad
26 purusah
26 purvah
26 sala
26 samana
26 sti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purvah

   Ps, chap., par.
1 1, 1, 34 | apekṣāvadhiniyamo vyavasthā /~pūrve, pūrvāḥ /~pare, parāḥ /~avare, avarāḥ /~ 2 1, 2, 60 | kadā pūrve phalgunyau, kadā pūrvāḥ phalgunyaḥ /~kadā pūrve 3 1, 2, 60 | pūrve proṣṭhapade, kadā pūrvāḥ proṣṭhapadāḥ /~nakṣatre 4 2, 1, 31 | draṣṭavyā /~pūrva -- māsena pūrvaḥ māsapūrvaḥ /~saṃvatsarapūrvaḥ /~ 5 2, 1, 52 | 51) ity atra yaḥ saṅkhyā-pūrvaḥ samāsaḥ sa dvigu-sañjño 6 2, 3, 29 | iha tu na syāt, ayam asmāt pūrvaḥ kālaḥ iti /~añcu-uttarapada -- 7 3, 2, 19 | dhātoḥ ṭapratyayaḥ bhavati /~pūrvaḥ sarati iti pūrvasaraḥ /~ 8 4, 1, 18 | bābhravyāyaṇī /~kaṇvāt tu śakalaḥ pūrvaḥ katād uttara iṣyate /~pūrvottarau 9 5, 1, 131| kutaḥ punar asau laghuḥ pūrvaḥ /~ik-sannidhānādikaḥ iti 10 6, 1, 11 | pratiṣidhyate /~yo hy anādiṣṭād acaḥ pūrvaḥ tasya vidhiṃ prati sthānivadbhāvo 11 6, 1, 69 | m (*7,1.24) iti am /~ami pūrvaḥ (*6,1.107) iti pūrvatve 12 6, 1, 107| ami pūrvaḥ || PS_6,1.107 ||~ _____ 13 6, 1, 108| START JKv_6,1.108:~ pūrvaḥ ity eva /~samprasāraṇāt 14 6, 1, 119| ya eṅ tadādau cākāre yaḥ pūrvaḥ sa yajusi viṣaye ati prakr̥tyā 15 6, 1, 135| suṭ kāt pūrvaḥ || PS_6,1.135 ||~ _____ 16 6, 1, 135| vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+etad adhikr̥taṃ veditavyam /~ 17 6, 1, 136| abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /~saṃskarot /~samaskārṣīt /~ 18 6, 1, 136| aḍabhyāsayoḥ tadvyavāye api suṭ kāt pūrvaḥ kriyate iti siddham iṣṭaṃ 19 6, 1, 138| karotau samparyupebhyaḥ kāt pūrvaḥ suḍāgamo bhavati /~tatra 20 6, 1, 139| dhātau parataḥ upāt suṭ kāt pūrvaḥ bhavati /~pratiyatne tāvat - 21 6, 1, 140| dhātau lavanaviṣaye sut kat pūrvaḥ bhavati /~upaskāraṃ madrakā 22 6, 1, 141| uttarasmin kiratau suṭ kāt pūrvaḥ bhavati hiṃsayāṃ viṣaye /~ 23 6, 1, 142| yadālekhanaṃ tasmin visaye sut kāt pūrvaḥ bhavati /~apaskirate vr̥ṣabho 24 6, 1, 219| START JKv_6,1.219:~ matoḥ pūrvaḥ ākāra udātto bhavati tac 25 7, 3, 13 | pratyayaś ca /~diśaḥ iti kim ? pūrvaḥ pañcālānām pūrvapañcālaḥ, 26 8, 3, 4 | anunāsikādanyo yo varṇaḥ roḥ pūrvaḥ, yasya anunāsikaḥ na kr̥taḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL