Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purusadadhnam 1
purusadvadhavikarasamuhatena 1
purusadvayasam 1
purusah 26
purusahastibhyam 1
purusakaram 1
purusam 3
Frequency    [«  »]
26 mama
26 pramanam
26 prathamasamarthad
26 purusah
26 purvah
26 sala
26 samana
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purusah

   Ps, chap., par.
1 1, 2, 43 | dāru /~vr̥ka-bhayam /~rāja-puruṣaḥ /~akṣa-śauṇḍaḥ /~upasarjana- 2 1, 2, 46 | kāpaṭavaḥ /~samāsaḥ -- rāja-puruṣaḥ /~brāhmaṇa-kambalaḥ /~samāsa- 3 1, 4, 57 | asattve iti kim ? paśur vai puruṣaḥ /~paśuḥ puroḍaśaḥ nipāta- 4 2, 1, 1 | ṣaṣṭhī (*2,2.8) - rājñaḥ puruṣaḥ rājapuruṣaḥ /~samartha-grahaṇaṃ 5 2, 2, 8 | samāso bhavati /~rājñaḥ puruṣaḥ rājapuruṣaḥ /~brāhmaṇakambalaḥ /~ 6 2, 3, 50 | vibhaktir bhavati /~rajñaḥ puruṣaḥ /~paśoḥ pādaḥ /~pituḥ putraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 4, 43 | arthaḥ /~puruṣavāhaṃ vahati /~puruṣaḥ preṣyo bhūtvā vahati ity 8 4, 2, 143| parvatīyo rājā /~parvatīyaḥ puruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 3, 12 | gr̥hyate, na śraddhāvān puruṣaḥ, anabhidhānāt /~śāradikaṃ 10 4, 3, 86 | srughnam abhiniṣkrāmati puruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 7 | sarvāṅgiṇaḥ tāpaḥ /~sarvakarmīṇaḥ puruṣaḥ /~sarvapatrīṇaḥ sārathiḥ /~ 12 5, 2, 35 | karmaṇi ṅhaṭate karmaṭhaḥ puruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 2, 38 | cakārād dvayasajādayaḥ /~puruṣaḥ pramāṇam asya pauruṣam, 14 5, 2, 120| praśastaṃ rūpam asya asti rūpyaḥ purusaḥ /~nighātikātāḍanādinā dīnārādiṣu 15 5, 2, 133| jātau iti kim ? hastavān puruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 4, 77 | niḥśreyasam /~niḥśreyaskaḥ puruṣaḥ ity atra na bhavati /~tataḥ 17 5, 4, 86 | pañcāṅguliḥ /~atyaṅguliḥ puruṣaḥ /~tatpuruṣādhikāraś ca dvandvāccudaṣahāntāt 18 6, 1, 12 | veti vaktavyam /~tena caraḥ puruṣaḥ, calo rathaḥ , pataṃ yānam, 19 6, 2, 190| ntodātto bhavati /~anvādiṣṭaḥ puruṣaḥ anupuruṣaḥ /~anvādiṣṭa anvācitaḥ 20 6, 2, 190| anvādiṣṭaḥ iti kim ? anugataḥ puruṣaḥ anupuruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 3, 106| nityaṃ bhavati /~īṣat puruṣaḥ kāpuruṣaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 6, 3, 137| kacākaci /~jalāṣāṭ /~nārakaḥ pūruṣaḥ /~śuno dantadaṃṣṭrākarṇakundavarāhapucchapadeṣu /~ 23 8, 1, 4 | janapado janapado ramaṇīyaḥ /~puruṣaḥ puruṣo nidhanam upaiti /~ 24 8, 2, 8 | bhavati iti /~tathā ca rājñaḥ puruṣaḥ rājapuruṣaḥ ity atra nalopaś 25 8, 3, 35 | bhavati /~śaśaḥ kṣuram /~puruṣaḥ kṣuram /~adbhi psātam /~ 26 8, 3, 35 | psātam /~vāsaḥ kṣaumam /~puruṣaḥ tsaruḥ /~ghanāghanaḥ kṣobhaṇaścarṣaṇīnām /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL