Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prathamasabdasya 1 prathamasabdo 1 prathamasamarthabhyam 1 prathamasamarthad 26 prathamasamarthadasya 1 prathamasamartham 21 prathamasamarthat 11 | Frequency [« »] 26 lopa 26 mama 26 pramanam 26 prathamasamarthad 26 purusah 26 purvah 26 sala | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prathamasamarthad |
Ps, chap., par.
1 4, 2, 21 | START JKv_4,2.21:~ sā iti prathamāsamarthād asminn iti saptamy-arthe 2 4, 2, 24 | START JKv_4,2.24:~ sā iti prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ 3 4, 2, 55 | pratyayārthaviśeṣaṇam /~sa iti prathamāsamarthād asya ti ṣaṣṭyārthe yathāvihitaṃ 4 4, 2, 57 | START JKv_4,2.57:~ tat iti prathamāsamarthād asyām iti saptamy-arthe 5 4, 2, 58 | ghañantāt kiyāvācinaḥ prathamāsamarthād asyām iti saptamyarthe strīliṅge 6 4, 4, 51 | START JKv_4,4.51:~ tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak 7 4, 4, 55 | START JKv_4,4.55:~ tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak 8 4, 4, 57 | tad asya ity eva /~tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak 9 4, 4, 61 | tad asya ity eva /~tad iti prathamāsamarthād asya iti ṣaṣṭyarthe ṭhak 10 4, 4, 63 | tad asya ity eva /~tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak 11 4, 4, 66 | START JKv_4,4.66:~ tat iti prathamāsamarthād asmā iti caturthyartha ṭhak 12 4, 4, 87 | samarthavibhaktiḥ /~padaśabdāt prathamāsamarthād dr̥śyārthopādhikād asminniti 13 4, 4, 88 | JKv_4,4.88:~ mula-śabdāt prathamāsamarthād āvarhi ity evam upādhikādasya+ 14 4, 4, 125| matub-antāt prātipadikāt prathamāsamarthād āsām iti ṣaṣṭhyarthe yat 15 4, 4, 128| pratyayārtha-viśeṣaṇayoḥ /~prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe 16 5, 1, 47 | START JKv_5,1.47:~ tad iti prathamāsamarthād asminn iti saptamyarthe 17 5, 1, 58 | prātipadikāt parimāṇopādhikāt prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ 18 5, 1, 94 | aparā vr̥ttiḥ - tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ 19 5, 1, 104| samaya-śabdāt tat iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ 20 5, 1, 108| prakarṣe vartamānāt kālāt prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ 21 5, 2, 37 | ity anuvartate /~tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe dvayasac 22 5, 2, 41 | saṅkhyāparimāṇe vartamānāt kimaḥ prathamāsamarthād asya iti ṣaṣṭhyarthe ḍatiḥ 23 5, 2, 79 | 2.79:~ śr̥ṅkhala-śabdāt prathamāsamarthād asya iti ṣaṣṭhyarthe kan 24 5, 2, 82 | START JKv_5,2.82:~ tat iti prathamāsamarthād asmin iti saptamyarthe kan 25 5, 2, 94 | itikaraṇo vivakṣārthaḥ /~tad iti prathamāsamarthād asya+iti ṣaṣṭhyārthe 'sminn 26 5, 2, 125| JKv_5,2.125:~ vācśabdāt prathamāsamarthād ālac āṭac ity etau pratyayau