Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pramagnah 1
pramagrahayanyah 1
pramana 7
pramanam 26
pramanamasya 3
pramananatirekah 1
pramananatirekas 1
Frequency    [«  »]
26 krrta
26 lopa
26 mama
26 pramanam
26 prathamasamarthad
26 purusah
26 purvah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pramanam

   Ps, chap., par.
1 1, 2, 53 | śabdā hi nānāliṅga-saṅkhyāḥ pramāṇam /~pañcālāḥ, varaṇā iti ca, 2 1, 2, 55 | pañcālādi-śabdo yogasya pramāṇaṃ yogasya vācakaḥ syāt tatas 3 2, 4, 8 | api iti iyam eva smr̥tiḥ pramāṇam, itarāsāṃ tadvirodhāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 4, 32 | samudāyena ced varṣasya pramāṇam iyattā gamyate /~goṣpadapūraṃ 5 3, 4, 51 | tr̥tīyā-saptamyoḥ ity eva /~pramāṇam āyāmaḥ, dairghyam /~pramāṇe 6 4, 1, 23 | pratyayo na bhavati /~dve kaṇḍe pramāṇam asyāḥ kṣetra-bhakteḥ, pramaṇe 7 4, 1, 24 | pratyayo bhavati /~dvau puruṣau pramāṇam asyāḥ parikhāyāḥ dvipuruṣā, 8 4, 1, 117| iti /~dvayam api ca+etat pramāṇam, ubhayathā sūtra-praṇayanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 2, 97 | tad ubhayam api darśanaṃ pramāṇam /~nadī /~mahī /~vārāṇasī /~ 10 5, 1, 19 | unmānaṃ palādi /~āyāmamānaṃ pramāṇaṃ vitastyādi /~ārohapariṇāhamānaṃ 11 5, 1, 19 | parimāṇaṃ tu sarvataḥ āyāmastu pramāṇaṃ syāt saṅkhyā bāhyā tu sarvataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 1, 37 | prakr̥tyarthasya saṅkhyābhedāvagame pramāṇam asti tatra dvivacana-bahuvacana- 13 5, 1, 94 | brahamacaryam eva /~ubhayam api pramāṇam, ubhayathā sūtrapraṇayanāt /~ 14 5, 2, 8 | asambaddhasya api paṭasya pramāṇam ākhyāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 2, 37 | yat tat prathamāsamarthaṃ pramāṇaṃ cet tad bhavati /~ūruḥ pramāṇam 16 5, 2, 37 | pramāṇaṃ cet tad bhavati /~ūruḥ pramāṇam asya ūrudvayasam, ūrudaghnam, 17 5, 2, 37 | dvigor nityam /~dvau śamau pramāṇam asya dviśamaḥ /~triśamaḥ /~ 18 5, 2, 38 | dvayasajādayaḥ /~puruṣaḥ pramāṇam asya pauruṣam, puruṣadvayasam, 19 5, 2, 92 | nigrahītavyaḥ /~sarvaṃ ca+etat pramāṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 5, 4, 21 | vaṭakamayī yātrā /~dvayam api pramāṇam, ubhayathā sūtrapraṇayanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 5, 4, 86 | pratyayo bhavati /~dve aṅgulī pramānam asya dvyaṅgulam /~tryaṅgulam /~ 22 5, 4, 114| ucyate /~yasya tu dve aṅgulī pramāṇam dāruṇaḥ tatra taddhitārtha 23 6, 1, 157| rathaspā nadī /~kiṣkuḥ pramāṇam /~kiṣkindhā guhā /~tadbr̥hatoḥ 24 6, 2, 4 | kvanpratyayāntaḥ ādyudāttaḥ /~pramāṇam iyattāparicchedamātram iha 25 6, 2, 12 | gāndhārisaptaśamaḥ /~saptaśamāḥ pramāṇam asya iti mātracaḥ utpannasya 26 8, 4, 29 | prayāṇam /~pariyāṇam /~pramaṇam /~parimāṇam /~māna - prayāyamāṇam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL