Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
malopasca 1
malopo 1
mam 17
mama 26
mamadhi 1
mamagne 1
mamahanah 1
Frequency    [«  »]
26 kalat
26 krrta
26 lopa
26 mama
26 pramanam
26 prathamasamarthad
26 purusah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

mama

   Ps, chap., par.
1 1, 1, 11 | lambete priyau vatsatarau mama /~dampatīva /~jampatīva /~ 2 1, 4, 91 | svīkriyamāṇo 'ṃśaḥ /~yad atra mama abhiṣyat tad dīyatām /~yadatra 3 1, 4, 91 | abhiṣyat tad dīyatām /~yadatra mama bhavati tad dīyatām ity 4 3, 3, 38 | paripāṭī /~tava paryāyaḥ /~mama paryāyaḥ /~anupātyaye iti 5 3, 3, 39 | gamyamāne /~tava viśāyaḥ /~mama viśāyaḥ /~tava rājopaśāyaḥ /~ 6 5, 2, 37 | dvitiyaś ca ūrdhvamāne matau mama /~ūrudvayasam udakam /~ūrudaghnam 7 5, 2, 45 | tadādhikye ḍaḥ kartavyo mato mama //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 1, 211| udātto bhavati /~tava svam /~mama svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 1, 27 | ādeśo bhavati /~tava svam /~mama svam /~śitkaraṇaṃ sarvādeśārtham /~ 10 7, 2, 90 | yuṣmat /~asmat /~tava /~mama /~yuṣmākam /~kasmākam /~ 11 7, 2, 96 | yuṣmadasmadoḥ maparyantasya tava mama ity etāv ādeśau bhavato 12 7, 2, 96 | bhavato ṅasi parataḥ /~tava /~mama /~paramatava /~paramamama /~ 13 7, 3, 44 | kartavyam apratyayasthatvāt /~mama iyaṃ māmikā narikā /~aṇi 14 8, 1, 19 | bhaviṣyati, odanaṃ paca mama abhaviṣyati /~iha ca yathā 15 8, 1, 24 | grāmastava ca svam, grāmo mama ca svam, yuvayoś ca svam, 16 8, 1, 24 | grāmastava svam, grāmo mama svam, yuvayor svam, 17 8, 1, 24 | grāmastava ha svam, grāmo mama ha svam, yuvayor ha svam, 18 8, 1, 24 | grāmastava aha svam, grāmo mama aha svam, yuvayor aha svam, 19 8, 1, 24 | grāmastava+eva svam, grāmo mama+eva svam, yuvayor eva svam, 20 8, 1, 25 | svaṃ samīkṣyāgataḥ /~grāmo mama svaṃ samīkṣyāgataḥ /~grāmastubhyaṃ 21 8, 1, 26 | kambalo me svam, grāme kambalo mama svam /~grāme kambalaste 22 8, 1, 26 | kambalo me svam, kambalo mama svam /~ananvādeśe iti kim ? 23 8, 1, 26 | svam, atho grāme kambalo mama svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 8, 1, 41 | kaṭam aho kariṣyasi /~mama geham eṣyasi /~asūyāvacanam 25 8, 1, 72 | tava grāmaḥ svam, devadatta mama grāmaḥ svam ity evam ādisu 26 8, 2, 108| yvāvidutoryadayaṃ vidadhāti /~tau ca mama svarasandhiṣu sidddhau śākaladīrghavidhī


IntraText® (V89) Copyright 1996-2007 EuloTech SRL