Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tatpurvottarapadagrahanam 1
tatputrena 1
tatputro 2
tatra 646
tatrabhavan 31
tatrabhuktam 1
tatraca 1
Frequency    [«  »]
928 va
867 api
672 atra
646 tatra
590 tasya
579 grahanam
549 evam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tatra

1-500 | 501-646

    Ps, chap., par.
501 6, 4, 11 | taḍāgāni iti kecid icchanti, tatra samāsānto vidhiranityaḥ 502 6, 4, 12 | niyamaḥ suṭi naitattena na tatra bhavedviniyamyam //~hanteḥ 503 6, 4, 12 | ity aviśeṣeṇa niyamaḥ /~tatra tu napuṃsakasya ity etan 504 6, 4, 12 | napuṃsakasya vyāpāro 'sti iti tatra niyamaḥ kriyamaṇo napuṃsakasya 505 6, 4, 19 | laghūpadhaguṇāt pūrvamūṭḥ kriyate /~tatra kr̥te 'ntaraṅgatvād yaṇādeśo 506 6, 4, 22 | ābhasaṃśabdanād yad ucyate tatra kartavye /~atra it samānāśrayatvapratipattyarthaṃ /~ 507 6, 4, 31 | pakṣe iḍāgamaḥ /~syanditvā /~tatra yadā iḍāgamaḥ tadā na ktvā 508 6, 4, 49 | saṅghātagrahaṇam etat /~tatra alo 'ntyasya (*1,1.52) ity 509 6, 4, 52 | atha punaḥ ekācaḥ iti tatra anuvartate, tadā nityam 510 6, 4, 52 | ṇilopo yathā syāt /~akr̥te hi tatra ṇilope sati kāritam ity 511 6, 4, 72 | antaraṅgatvāl lādeśaḥ kriyate, tatra kr̥te vikaraṇo nityatvād 512 6, 4, 89 | yatra asya+etad rūpaṃ tatra+eva yathā syāt /~iha 513 6, 4, 149| kakārādeś ca lopo vaktavyaḥ /~tatra tādilope - antamaḥ /~kādilope - 514 6, 4, 174| vr̥ddhādagotrāt (*4,1.157) iti phiñ /~tatra prakr̥tibhāvo nipātyate /~ 515 6, 4, 174| kṣatriyādañ (*4,1.166) iti , tatra ukāralopo nipātyate /~aikṣvākaḥ /~ 516 7, 1, 14 | śādeśe ekādeśaḥ prāpnoti ? tatra antaraṅgatvād ekādeśāt pūrvaṃ 517 7, 1, 41 | ity adhikārān na bhavati, tatra ātmānamanr̥taṃ kurute /~ 518 7, 1, 47 | kasmān na+ucyate ? samāse iti tatra anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 519 7, 1, 56 | śrīṇāmudāro dharuṇo rayīṇām /~api tatra sūtagrāmaṇīnām /~śrīśabdasya 520 7, 1, 56 | iti vikalpena nadīsañjñā, tatra nityārthaṃ vacanam /~sūtagrāmaṇīnām 521 7, 1, 65 | 124) iti ṇyatpratyayaḥ, tatra kr̥duttarapadaprakr̥tisvaratvena 522 7, 1, 73 | uttarārtham /~yady evam, tatra+eva kartavyam ? iha tu karaṇasya 523 7, 1, 75 | syāt iti udāttavacanam /~tatra bhasañjñāyām allope kr̥te 524 7, 1, 80 | śatrantasya num bhavati iti /~tatra yena nāvyavadhānaṃ tena 525 7, 1, 90 | ṇit bhavati /~ṇitkāryaṃ tatra bhavati ity arthaḥ /~gauḥ, 526 7, 1, 91 | ṇit bhavati /~ṇitkāryaṃ tatra bhavati ity arthaḥ /~ 527 7, 1, 96 | luki kr̥te na sidhyati, tatra pratividheyam /~ye tu gaurādiṣu 528 7, 1, 96 | 1.5) iti ṅīppratyayaḥ /~tatra udāttayaṇo halpūrvāt (*6, 529 7, 2, 3 | tato yat acaḥ iti sūtraṃ tatra aṅgena ajviśeṣyate, aṅgasya 530 7, 2, 3 | paścād ḍhalopanimittamotvam /~tatra kr̥te punar vr̥ddhir na 531 7, 2, 3 | tvakr̥tā vr̥ddhiḥ, okārasya eva tatra bhavati, soḍhāmitrasya apatyam 532 7, 2, 7 | etad anuvartayitavyam /~tatra ajlakṣaṇā vr̥ddhir iglakṣaṇā 533 7, 2, 8 | pratiṣedho bhavati /~atha tatra uṇādayo bahulam (*3,3.1) 534 7, 2, 9 | ktasya, hasitam ity eva hi tatra bhavati /~tha - hanikuṣinīramikāśibhyaḥ 535 7, 2, 10 | svarāntāḥ vyañjanāntāś ca /~tatra sarve svarāntāḥ ekācaḥ anudāttāḥ /~ 536 7, 2, 10 | sahimuhirihiluhayaḥ /~tatra sahervikalpastakārādau, 537 7, 2, 19 | prāgalbhyam, avinītatā /~tatra dhr̥ṣa śasa ity etayoḥ niṣṭhāyām 538 7, 2, 20 | prakr̥tyanataram asti ? tatra apy etad eva sarvaṃ nalopavarjam, 539 7, 2, 34 | chandasi viṣaye nipātyante /~tatra grasita skabhita stabhita 540 7, 2, 54 | vimohanam ākulīkaraṇam, tatra ktvāyāṃ tīṣasahalubharuṣariṣaḥ (* 541 7, 2, 59 | vaktavyam, vr̥dgrahaṇaṃ hi tatra dyutādiparisamāptyartham 542 7, 2, 67 | paratvāt iḍāgamo bādhate /~tatra kr̥te gamahanajanakhanaghasām (* 543 7, 2, 78 | ca iti sūtraṃ paṭhanti /~tatra sakārādeḥ seśabdasya sūtra 544 7, 2, 82 | doṣaḥ /~upadeśagrahaṇaṃ tatra kriyate /~tena upadeśād 545 7, 2, 90 | yo 'nyaḥ sa śeṣaḥ iti /~tatra ayaṃ lopaḥ iti ṭilopo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 546 7, 2, 101| kāryāṇi yugapat prāpnuvanti /~tatra luk tāvadapavādatvād ambhāvena 547 7, 3, 1 | pūrvadevikā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvadāvikaḥ /~prācāṃ 548 7, 3, 1 | pūrvaśiṃśapā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvaśāṃśapaḥ /~dityavāṭ - 549 7, 3, 2 | 134) iti vuñ /~laukikaṃ hi tatra gotraṃ gr̥hyate /~loke ca 550 7, 3, 3 | uttarapadasambandhī yaṇ na bhavati tatra na+iṣyate pratiṣedhaḥ /~ 551 7, 3, 8 | śvanśbado dvārādiṣu paṭhyate, tatra ca tadādividhir bhavati 552 7, 3, 11 | varṣāṇām iti ekadeśisamāsaḥ /~tatra bhavaḥ (*4,3.53) ity etasiminn 553 7, 3, 11 | 3.22) ity aṇ pratyayaḥ /~tatra r̥tor vr̥ddhimadvidhau avayavāt 554 7, 3, 13 | pañcālānām pūrvapañcālaḥ, tatra bhavaḥ paurvapañcālakaḥ /~ 555 7, 3, 14 | uttarapadam eva nagaram āha /~tatra grāmavācinām aṅgānām avayavasya 556 7, 3, 16 | na bhavati /~gamyate hi tatra bhaviṣyattā, na tu taddhitārthaḥ /~ 557 7, 3, 18 | iti jātārtho nirdiśyate /~tatra yaḥ taddhito vihitaḥ tasmin 558 7, 3, 19 | ity udgātrādiṣu paṭhyate /~tatra+uttarapadavr̥ddhir na+iṣyate /~ 559 7, 3, 20 | āṅgāravaiṇavaḥ /~asihatya - tatra bhavam āsihātyam /~asyahatya 560 7, 3, 20 | audakaśauddhiḥ /~ihaloka, paraloka - tatra bhavaḥ aihalaukikaḥ, pāralaukikaḥ /~ 561 7, 3, 20 | lokottarapadasya iti ṭhañ /~sarvaloka - tatra viditaḥ sārvalaukikaḥ /~ 562 7, 3, 20 | sārvabhaumaḥ /~prayoga - tatra bhavaḥ prāyaugikaḥ /~parastrī - 563 7, 3, 21 | devatādvandvaḥ sūktahaviḥsambandhī, tatra ayaṃ vidhiḥ /~iha tu na 564 7, 3, 22 | nirvapet /~indraśabde dvāvacau, tatra taddhite ekasya yasyeti 565 7, 3, 24 | kim ? madranagaram udakṣu, tatra bhavaḥ mādranagaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 566 7, 3, 30 | bhāvapratyayaḥ pratiṣidhyate /~tatra śucyādibhyaḥ eva pratyaye 567 7, 3, 30 | nañsamāsāt bhāvavacano 'pi asti, tatra aṅgādhikāropamardanaṃ na 568 7, 3, 34 | vr̥ddhau satyāṃ bhavati /~tatra hi mittvaṃ na asti na anye 569 7, 3, 40 | muṇḍo bhāpayate ity evaṃ hi tatra bhavati /~hetubhaye iti 570 7, 3, 47 | prayojayataḥ /~kiṃ kāraṇam ? tatra hi sati yadi sākackābhyāṃ 571 7, 3, 50 | api saṅghātagrahaṇam eva /~tatra kaṇeṣṭhaḥ kaṇṭhaḥ ity evam 572 7, 3, 56 | ṇau hinotir aṅgaṃ bhavati, tatra abhyāsanimitte pratyaye 573 7, 3, 61 | ca (*3,3.121) iti ghañ /~tatra kutvābhāvo guṇābhāvaś ca 574 7, 3, 70 | dadāt iti siddhaṃ bhavati /~tatra vāvacanaṃ vispaṣṭārtham, 575 7, 3, 83 | sārvadhātukāśrayam, yāsuḍāśrayaṃ ca /~tatra na aprāpte sārvadhātukāśrayaṅittvanimitte 576 7, 3, 83 | yāsuḍāśrayaṅittvanimittaṃ tu na bādhate, tatra hi prāpte ca aprāpte ca 577 7, 3, 95 | sārvadhātukāsucchandasi iti paṭhanti /~tatra sarveṣām eva chandasi viṣaye 578 7, 4, 1 | paratvād upadhāhrasvatvam, tatra kr̥te dvirvacanam /~iha 579 7, 4, 2 | ageva yatra kevalo lupyate tatra sthānivadbhāvād api siddham, 580 7, 4, 45 | chandasi viṣaye nipātyante /~tatra sudhita vasudhita nemadhita 581 7, 4, 47 | paccamīnirdeśād āder alaḥ prāpnoti ? tatra samādhimāhuḥ /~acaḥ ity 582 7, 4, 47 | etad dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, 583 7, 4, 55 | īrtsati /~jñapeḥ dvāvacau, tatra ṇeḥ pūrvavipratiṣedhena 584 7, 4, 60 | yam anāder lopo vidhīyate, tatra abhyāsajāteḥ āśrayaṇāt kvacid 585 7, 4, 60 | vidheyatvāt pradhānam /~tatra ayam artho 'sya jāyate, 586 7, 4, 61 | tuki kr̥te dvirvacanam, tatra halādiḥ śeṣe sati abhyāse 587 8, 1, 1 | nityavīpsayoḥ (*8,1.4) iti, tatra sarvasya sthāne dve bhavataḥ /~ 588 8, 1, 1 | tayor dvivacanaṃ prāpnoti, tatra paścād vikalpe satyaniṣtam 589 8, 1, 4 | pāpacyate iti /~yadā tu tatra dvirvacanam tadā kriyāsamabhihāre 590 8, 1, 8 | yadi tad vākyaṃ bhavati /~tatra paraguṇānāmasahanam asūyā /~ 591 8, 1, 10 | prayoktr̥dharmaḥ, na abhidheyadharmaḥ /~tatra vartamānasya dve bhavataḥ, 592 8, 1, 12 | nitya ity eva siddha iti tatra+uktam /~ḍāci dve bhavata 593 8, 1, 15 | abhivyakti ity eteṣu artheṣu /~tatra rahasyaṃ dvandvaśabdavācyam, 594 8, 1, 29 | udāttaḥ /~yatra tu ṭilopaḥ, tatra udāttanivr̥ttisvaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 595 8, 1, 35 | kadācid anekam ity arthaḥ /~tatra anekaṃ tāvat - anr̥taṃ hi 596 8, 1, 35 | api hiśabdayuktam etat /~tatra ekam udajayat ity ādyudāttam, 597 8, 1, 46 | nyatra madhyama eva bhavati /~tatra anena niyamena nivr̥ttiḥ 598 8, 1, 51 | kartari karmaṇi loṭ, tatra+eva yadi lr̥ḍ api bhavati 599 8, 1, 62 | cārthaḥ, na ca prayujyate, tatra lopaḥ /~tatra caśabdaḥ samuccayārthaḥ, 600 8, 1, 62 | prayujyate, tatra lopaḥ /~tatra caśabdaḥ samuccayārthaḥ, 601 8, 1, 67 | abhāvāt makāro na śrūyate tatra audāttatvam iti /~asamāse 602 8, 2, 1 | ity evaṃ tad veditavyam /~tatra yeyaṃ sapādasaptādhyāyī 603 8, 2, 1 | guḍaliho 'sya santi iti matup, tatra ḍhatvajaśtvayor asiddhatvāt 604 8, 2, 3 | harivaḥ iti matubantam etat, tatra chandasīraḥ (*8,2.15) iti 605 8, 2, 3 | kṣībaśabda udāhriyate /~tatra ca nipātanam anekadhā samāśrīyate /~ 606 8, 2, 7 | he dīrghāto nidāgheti ? tatra samādhimāhuḥ /~ahan iti 607 8, 2, 7 | akr̥tanalopaṃ tad āvartyate, tatra ekayā āvr̥ttyā tad evaṃ 608 8, 2, 19 | vyavahite 'pi prāpnoti /~tatra keṣāṃcid darśanaṃ bhavitavyam 609 8, 2, 30 | lopābhāvaś ca iti nipātyate /~tatra anusvārasya parasavarṇasya 610 8, 2, 37 | sthānino bhaṣādeśāścatvāra eva, tatra saṅkhyātānudeśe prāpte ḍakārasya 611 8, 2, 48 | bhavati na ced apādānaṃ tatra bhavati /~samaknau śakuneḥ 612 8, 2, 49 | vartate /~vijigīṣayā hi tatra akṣapātanādi kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 613 8, 2, 54 | saṃprasāraṇaṃ prathamaṃ kriyate, tatra kr̥te nimittavyāghātān natvaṃ 614 8, 2, 69 | yatra tu lopaśabdena lupyate tatra pratyayalakṣaṇaṃ bhavaty 615 8, 2, 83 | yadabhivādyamāno gururāśiṣaṃ prayuṅkte, tatra aśūdraviṣaye yad vākyaṃ 616 8, 2, 83 | pratyabhivādavākyānte prayujyate tatra plutiḥ iṣyate /~iha na bhavati, 617 8, 2, 84 | yatra apy āhvānaṃ na asti tatra api plutir bhavati, saktūn 618 8, 2, 84 | sambodhanapadaṃ bhavati tatra ayaṃ plutaḥ iṣyate, tena+ 619 8, 2, 85 | haiheprayoge yad vākyaṃ vartate tatra haihayoḥ eva pluto bhavati /~ 620 8, 2, 87 | abhyādānaṃ prārambhaḥ, tatra yaḥ oṃśabdaḥ tasya pluto 621 8, 2, 90 | kāścidvākyasamudāyarūpaḥ, tatra yāvanti vākyāni teṣāṃ sarveṣāṃ 622 8, 2, 94 | tasya matasya āviṣkaraṇam /~tatra nigr̥hyānuyoge yad vākyaṃ 623 8, 2, 99 | pratijñānam /~śravaṇābhimukhyaṃ ca tatra aviśeṣāt sarvasya grahaṇam /~ 624 8, 2, 103| iti dvirvacanam uktam, tatra ayaṃ plutavidhiḥ /~asūyāyāṃ 625 8, 2, 106| dūrāddhūtādiṣu pluto vihitaḥ /~tatra aicaḥ plutaprasaṅge tadavayavabhūtau 626 8, 3, 2 | ita ūrdhvam anukramiṣyāmas tatra /~vakṣyati - samaḥ suṭi (* 627 8, 3, 7 | pakṣe 'nunāsiko na asti tatra anusvārāgamo bhavati /~sa 628 8, 3, 13 | līḍhādiḥ viṣayaḥ sambhavati /~tatra hi śrutikr̥tamānantaryam 629 8, 3, 17 | apratyayaḥ vr̥kṣav karoti /~atha tatra+eva aśgrahaṇaṃ kasmān na 630 8, 3, 31 | apadāntatvāt ṇatvaṃ prāpnoti ? tatra samadhimāhuḥ, stoḥ ścunā 631 8, 3, 39 | iṇaḥ saḥ iti ca vartate /~tatra iṇaḥ paro yo visarjanīyaḥ 632 8, 3, 43 | vibhāṣayā bhūnnanu siddhaṃ tatra pūrveṇa //~siddhe hy ayaṃ 633 8, 3, 45 | etad bhavati /~vyapekṣā ca tatra sāmarthyamāśritam iti samāse 634 8, 3, 48 | sampadāditvāt kvip pratyayaḥ, tatra bhavaḥ kratuḥ sādyaskraḥ /~ 635 8, 3, 56 | kim ? yatrāsya etad rūpaṃ tatra yathā syāt, iha bhūt 636 8, 3, 63 | ita ūrdhvam anukramiṣyāmaḥ tatra aḍvyavāye 'pi mūrdhanyo 637 8, 3, 115| na+etad asti prayojanam, tatra stautiṇyor eva ṣaṇyabhyāsāt (* 638 8, 4, 2 | yatra anusvāro na śrūyate tatra na bhavati, prenvanam, prenvanīyam 639 8, 4, 41 | ṣakāraṭavargāv ādeśau bhavataḥ /~tatra api tathaiva saṅkhyātānudeśabhāvaḥ /~ 640 8, 4, 64 | yakārau, kramajastr̥tīyaḥ, tatra madhyamasya lopo bhavati /~ 641 8, 4, 64 | mayaḥ iti kramajo dvitīyaḥ, tatra madhyamasya lopo bhavati /~ 642 8, 4, 64 | yakārau kramajastr̥tīyaḥ /~tatra madhyamasya madhyamayor 643 8, 4, 65 | trayastakārāḥ, kramajaścaturthaḥ /~tatra madhyamasya madhyamayor 644 8, 4, 65 | catvārastakārāḥ kramajaḥ pañcamaḥ /~tatra madhyamasya madhyamayoḥ 645 8, 4, 67 | agārgyakāśyapagālavānām iti kim ? gārgyas tatra /~gārgyaḥ kva /~teṣāṃ hi 646 8, 4, 68 | vivr̥taḥ, aparaḥ saṃvr̥taḥ /~tatra vivr̥tasya saṃvr̥taḥ kriyate /~


1-500 | 501-646

IntraText® (V89) Copyright 1996-2007 EuloTech SRL