Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kalasipadi 1 kalasipakvah 1 kalasya 8 kalat 26 kalata 1 kalatalavadhasadrrsah 1 kalataliyam 1 | Frequency [« »] 26 gramah 26 grrhyante 26 hanteh 26 kalat 26 krrta 26 lopa 26 mama | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kalat |
Ps, chap., par.
1 4, 2, 34 | devatā ity asmin viṣaye /~kālāṭ ṭhañ (*4,3.11) iti prakaraṇe 2 4, 2, 116| devarāja /~āpadādipūrvapadāt kālāt /~āpatkālikī, āpatkālikā /~ 3 4, 3, 11 | kālāṭ ṭhañ || PS_4,3.11 ||~ _____ 4 4, 3, 14 | pratyayo bhavati śaiṣikaḥ /~kālāṭ ṭhañ (*4,3.11) iti nitye 5 4, 3, 16 | START JKv_4,3.16:~ kālāt ity eva /~sandhivela-ādibhyaḥ 6 4, 3, 23 | START JKv_4,3.23:~ kālāt ity eva /~sāyaṃ ciraṃ prāhṇe 7 4, 3, 24 | bhavataḥ, tuṭ ca tayor āgamaḥ /~kālāṭ ṭhañ (*4,3.11) iti ṭhañi 8 4, 3, 43 | kālāt sādhu-puṣpyat-pacyamāneṣu || 9 4, 3, 44 | 4,3.44:~ tatra ity eva, kālāt iti ca /~saptamī-samarthāt 10 4, 3, 47 | 4,3.47:~ tatra ity eva, kālāt iti ca /~saptamī-samārthāt 11 4, 3, 48 | START JKv_4,3.48:~ kālāt ity eva /~kalāpin aśvattha 12 4, 3, 51 | 4,3.51:~ tatra ity eva, kālāt iti ca /~kālavācinaḥ saptamī- 13 4, 3, 52 | START JKv_4,3.52:~ kālāt ity eva /~tad iti prathamā- 14 4, 3, 53 | START JKv_4,3.53:~ kālāt iti nivr̥ttam /~tatra iti 15 4, 3, 96 | acittād adeśa-kālāṭ ṭhak || PS_4,3.96 ||~ _____ 16 4, 4, 71 | adhyāyiny adeśa-kālāt || PS_4,4.71 ||~ _____START 17 5, 1, 78 | kālāt || PS_5,1.78 ||~ _____START 18 5, 1, 78 | START JKv_5,1.78:~ kālāt ity adhikāraḥ /~yad ita 19 5, 1, 78 | ita ūrdhvam anukramiṣyāmaḥ kālāt ity evaṃ tad veditavyam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 5, 1, 79 | ārdhamāsikam /~sāṃvatsarikam /~kālāt ity adhikāraḥ vyuṣṭa-ādibhyo ' 21 5, 1, 108| START JKv_5,1.108:~ kālāt ity eva, tad asya iti ca /~ 22 5, 1, 108| viśeṣyate /~prakarṣe vartamānāt kālāt prathamāsamarthād asya iti 23 5, 2, 81 | arthalabhyā samarthavibhaktiḥ /~kālāt prayojanāc ca yathāyogaṃ 24 6, 2, 171| stanajātaḥ, stanajātaḥ /~kālāt - māsajātaḥ, māsajātaḥ /~ 25 6, 4, 144| bāhyaḥ /~kautaskutaḥ /~kālāṭ ṭhañ (*4,3.11) iti ṭhañpratyayaḥ /~ 26 7, 3, 11 | bhavam paurvavarṣikam /~kālāṭ ṭhañ (*4,3.11) iti ṭhañ /~