Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hantah 1
hantamam 1
hantaram 1
hanteh 26
hanter 20
hanterdhatoh 1
hanterhisayam 1
Frequency    [«  »]
26 ekavad
26 gramah
26 grrhyante
26 hanteh
26 kalat
26 krrta
26 lopa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hanteh

   Ps, chap., par.
1 3, 2, 49| dārāv upapade āṅpūrvād hanteḥ aṇ pratyayo bhavati, antasya 2 3, 2, 49| karmaṇy-upapade sampūrvāt hanteḥ dhātoḥ aṇ pratyayo bhavati, 3 3, 2, 50| START JKv_3,2.50:~ apapūrvāt hanteḥ dhātoḥ kleśa-tamasoḥ karmaṇor 4 3, 2, 51| śīrṣa ity etayoḥ upapadayoḥ hanteḥ ṇiniḥ pratyayo bhavati /~ 5 3, 2, 52| START JKv_3,2.52:~ hanteḥ jāyāpatyoḥ karmaṇoḥ uapapadayoḥ 6 3, 2, 53| amanuṣyakartr̥ke vartamānād hanteḥ dhātoḥ karmaṇi upapade ṭak 7 3, 2, 54| kapāṭayoḥ karmaṇor upapadayoḥ hanteḥ ṭak pratyayo bhavati /~manuṣyakartr̥ka- 8 3, 2, 55| etayoḥ karmaṇoḥ upapadayoḥ hanteḥ dhatoḥ ṭak pratyayo bhavati,~ [# 9 3, 2, 55| 223]~ tasmiṃśca parato hanteḥ ṭilopo ghatvaṃ ca nipātyate /~ 10 3, 2, 87| vihita eva ? brahmādiṣu hanteḥ kvib-vacanaṃ niyama-artham /~ 11 3, 2, 87| iṣyate /~brahmādiṣv eva hanteḥ, na anyasminnaupapade, puruṣaṃ 12 3, 3, 77| kāṭhinyam /~mūrtau abhidheyāyāṃ hanteḥ ap pratyayo bhavati, ghanaś 13 3, 3, 78| JKv_3,3.78:~ antaḥ pūrvāt hanteḥ ap pratyayo bhavati, ghanādeśaś 14 3, 3, 79| JKv_3,3.79:~ pra-pūrvasya hanteḥ praghaṇaḥ praghāṇaḥ ity 15 3, 3, 80| START JKv_3,3.80:~ ut-pūrvāt hanteḥ udghanaḥ iti nipātyate ' 16 3, 3, 81| JKv_3,3.81:~ apa-pūrvasya hanteḥ apaghanaḥ iti nipātyate, 17 3, 3, 82| dru ity eteṣu upapadeṣu hanteḥ dhātoḥ karaṇe kārake ap 18 3, 3, 83| śabde upapade karaṇe kārake hanteḥ kaḥ pratyayo bhavati /~cakārāt 19 3, 3, 85| JKv_3,3.85:~ upa-pūrvāt hanteḥ ap pratyayaḥ upadhā-lopaś 20 3, 3, 86| 86:~ samudoḥ upapadayoḥ hanteḥ dhātoḥ ap pratyayo bhavati, 21 3, 3, 87| 87:~ nighaḥ iti ni-pūrvād hanteḥ ap pratyayaḥ, ṭi-lopo ghatvam 22 3, 4, 37| ca /~pūrvavipratiṣedhena hanteḥ hiṃsārthasya api pratyayo ' 23 6, 4, 12| tatra bhavedviniyamyam //~hanteḥ anunāsikasya kvijhaloḥ kṅiti (* 24 7, 3, 54| START JKv_7,3.54:~ hanteḥ hakārasya kavargādeśo bhavati 25 7, 3, 54| alo 'ntyasya bhūt /~hanteḥ iti kim ? prahāraḥ /~prahārakaḥ /~ 26 8, 4, 23| START JKv_8,4.23:~ hanteḥ iti vartate /~vakāramakārāyoḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL