Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] grrhyamanena 1 grrhyanta 1 grrhyantai 2 grrhyante 26 grrhyate 114 grrhyeran 1 grrhyeta 1 | Frequency [« »] 26 ekadesah 26 ekavad 26 gramah 26 grrhyante 26 hanteh 26 kalat 26 krrta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances grrhyante |
Ps, chap., par.
1 1, 3, 17 | ya-dāgamās tad-grahaṇena gr̥hyante tena aṭā na asti vyavadhānam /~ 2 1, 3, 18 | avakrīṇīte /~paryādaya upasargā gr̥hyante tena+iha na bhavati, vahuvi 3 1, 4, 37 | drohādayo 'pi kopaprabhavā eva gr̥hyante /~tasmāt sāmānyena viśesaṇam 4 2, 1, 62 | pūjāvacanā vr̥ndāraka-ādayo gr̥hyante /~govr̥ndārakaḥ /~aśvavr̥ndārakaḥ /~ 5 2, 1, 66 | rūḍhi-śabdāḥ praśaṃsā-vacanā gr̥hyante matallikādayaḥ /~te ca āviṣṭaliṅgatvād 6 2, 3, 69 | kānac-kvasū, kikinau ca gr̥hyante /~odanaṃ pacan /~odanaṃ 7 2, 4, 71 | tadantargatās tadgrahaṇena gr̥hyante /~dhātos tāvat - putrīyati /~ 8 3, 1, 40 | pratyāhāreṇa kr̥bhvastayo gr̥hyante, tat sāmarthyād aster bhūbhāvaḥ 9 3, 1, 134| dhātu-pāṭhataḥ sanniviṣṭā gr̥hyante, kiṃ tarhi, nandana ramaṇa 10 3, 3, 104| bhidādiṣu niṣkr̥ṣya prakr̥tayo gr̥hyante /~jr̥̄ṣ - jarā /~trapūṣ - 11 4, 1, 120| ṭābādi-pratyayāntāḥ śabdā gr̥hyante /~strībhyo 'patye ḍhak pratyayo 12 4, 3, 104| kalāpī iti /~pratyakṣa-kāriṇo gr̥hyante na tu vyavahitāḥ śaiṣyaśiṣyāḥ /~ 13 4, 3, 153| nirdeśāt tadvācinaḥ sarve gr̥hyante /~jātarūpa-vācibhyaḥ prātipadikebhyaḥ 14 4, 3, 155| 3.168) ity ete pratyayāḥ gr̥hyante /~daivadāravasya vikāro ' 15 5, 2, 56 | viṃśatyādayo laukikāḥ saṅkhyāśabdā gr̥hyante, na paṅktyādi-sūtra-saṃniviṣṭāḥ /~ 16 5, 2, 57 | śatādayaḥ saṃkhyāśabdāḥ laukikā gr̥hyante /~śatādibhyaḥ māsārdhamāsasaṃvatsaraśadebhyaś 17 5, 4, 68 | ekadeśāḥ bhavanti, tadgrahaṇena gr̥hyante iti veditavyam /~prayojanam - 18 5, 4, 116| strīliṅgāḥ śabdāḥ pūraṇīgrahaṇena gr̥hyante /~pramāṇī iti svarūpagrahaṇam /~ 19 6, 1, 67 | anubandhān utsr̥jya sāmānyena gr̥hyante /~ver apr̥ktasya lopo bhavati /~ 20 6, 1, 171| evam ādayo niśparyantā iha gr̥hyante /~ni padaścaturo jahi /~ 21 6, 2, 151| ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gr̥hyante /~krīta - gotrītaḥ /~aśvakrītaḥ /~ 22 7, 1, 58 | anuvartayitavyam, tenāntedito dhātavo gr̥hyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 7, 2, 29 | mūrdhajāni aṅgajāni ca sāmānyena gr̥hyante, yathā lomanakhaṃ spr̥ṣṭvā 24 8, 1, 57 | gotrādayaḥ kutsanābhikṣṇyayoḥ eva gr̥hyante /~taddhita - devadattaḥ 25 8, 1, 63 | 1.24) iti sūtranirdiṣṭā gr̥hyante /~teṣāṃ lope prathamā tiṅvibhaktiḥ 26 8, 2, 44 | vr̥tkaraṇena samāpitā lvādayo gr̥hyante /~tebhyaḥ uttarasya niṣṭhātakārasya