Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gramagami 2
gramagatah 2
gramagodhuk 1
gramah 26
gramaj 1
gramajanapadakhyanavacisu 1
gramakautabhyam 2
Frequency    [«  »]
26 bahula
26 ekadesah
26 ekavad
26 gramah
26 grrhyante
26 hanteh
26 kalat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gramah

   Ps, chap., par.
1 1, 1, 45 | devadatto nāma bāhīkeṣu grāmah, tatra bhavaḥ daivadattaḥ /~ 2 1, 2, 51 | kim ? śirīṣāṇām adūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam /~ 3 1, 2, 52 | pañcālāḥ janapadaḥ /~godau grāmaḥ /~jāty-arthasya cāyaṃ yuktavadbhāva- 4 1, 4, 19 | tasau iti kim ? takṣavān grāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 2, 2, 24 | udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /~ūḍharatho 'naḍvān /~upagr̥tapaśū 6 2, 2, 24 | citragurdevadattaḥ /~vīrapuruṣako grāmaḥ /~prathama-arthe tu na bhavati /~ 7 2, 2, 38 | karmadharaye iti kim ? kaḍārapuruṣo grāmaḥ //~iti śrījayādityaviracitāyāṃ 8 2, 3, 1 | udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /~parisaṅkhyānaṃ kim ? kaṭaṃ 9 2, 4, 7 | viśiṣṭa-liṅgo nadī deśo 'grāmāḥ || PS_2,4.7 ||~ _____START 10 2, 4, 7 | ca nagaraṃ, ketavataṃ ca grāmaḥ saurya-ketavate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 3, 1, 67 | kriyate kaṭaḥ /~gamyate grāmaḥ /~kakāro guṇavr̥ddhi-pratiṣedha- 12 3, 4, 72 | grāman, gato devadattena grāmaḥ, gataṃ devadattena /~akarmakebhyaḥ - 13 3, 4, 76 | grāmam, yāto devadattena grāmaḥ, yātaṃ devadattena, idam 14 4, 2, 80 | uktam, śirīṣāṇāmadūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam 15 4, 2, 82 | kaṭukabadaryā adūrabhavo grāmaḥ kaṭukabadarī /~śirīṣāḥ /~ 16 4, 2, 124| api janapā eva gr̥hyate na grāmaḥ /~kim arthaṃ tarhi grahaṇam ? 17 6, 1, 13 | kārīṣagandhyāpatiḥ ayaṃ grāmaḥ /~ [#599]~ ṣyaṅaḥ iti strīpratyayagrahaṇaṃ 18 6, 2, 62 | grāmaḥ śilpini || PS_6,2.62 ||~ _____ 19 6, 2, 62 | grāmaśabdaḥ ādyudāttaḥ /~grāmaḥ iti kim ? paramanāpitaḥ /~ 20 7, 2, 99 | kartavyam /~tisr̥kā nāma grāmaḥ /~catasaryādyudāttanipātanaṃ 21 7, 3, 1 | pūrvadevikā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvadāvikaḥ /~ 22 7, 3, 1 | pūrvaśiṃśapā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvaśāṃśapaḥ /~ 23 8, 1, 72 | bhavati /~devadatta tava grāmaḥ svam, devadatta mama grāmaḥ 24 8, 1, 72 | grāmaḥ svam, devadatta mama grāmaḥ svam ity evam ādisu yuṣmadasmadādeśā 25 8, 2, 10 | ādeśo bhavati /~agnicitvān grāmaḥ /~vidyutvān balāhakaḥ /~ 26 8, 2, 12 | āsandībhāvo nipātyate /~āsandīvān grāmaḥ /~āsandīvadahisthalam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL