Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ekavacanayor 1 ekavacane 12 ekavacca 1 ekavad 26 ekavadbhavah 2 ekavadbhavapakse 1 ekavadbhavo 1 | Frequency [« »] 26 asi 26 bahula 26 ekadesah 26 ekavad 26 gramah 26 grrhyante 26 hanteh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ekavad |
Ps, chap., par.
1 1, 2, 63 | sarvo dvandvo vibhāṣā ekavad bhavati ity asya+etada eva 2 1, 4, 106| manyateś ca-uttamaḥ, sa ca ekavad bhavati /~ehi manye odanam 3 2, 4, 1 | prakāreṇa dvigv-arthasya+ekavad bhāvo vidhīyate, dvigv-artha 4 2, 4, 1 | bhāvo vidhīyate, dvigv-artha ekavad bhavati iti /~samāhāra-dvigoś 5 2, 4, 2 | prāṇy-aṅgānāṃ dvandva ekavad bhavati, tathā tūrya-aṅgānāṃ 6 2, 4, 3 | vartate /~caraṇānāṃ dvandvaḥ ekavad bhavati anuvāde gamyamāne /~ 7 2, 4, 4 | anapuṃsaka-liṅgānāṃ dvandvaḥ ekavad bhavati /~adhvaryukratur 8 2, 4, 5 | pratyāsannā ākhyā, teṣāṃ dvandvaḥ ekavad bhavati /~padaka-kramakam /~ 9 2, 4, 6 | vācināṃ śabdānāṃ dvandva ekavad bhavati prāṇino varjayitvā /~ 10 2, 4, 7 | grāma-varjitānaṃ dvandva ekavad bhavati /~nady-avayavo dvandvo 11 2, 4, 8 | kṣrudra jantu-vācināṃ dvandvaḥ ekavad bhavati /~daṃśamaśakam /~ 12 2, 4, 9 | tadvācināṃ śabdānāṃ dvandva ekavad bhavati /~mārjāramūṣakaṃ /~ 13 2, 4, 9 | virodhinām anena nityam ekavad bhāvo bhavati - aśvamahiṣam /~ 14 2, 4, 10 | vācināṃ śabdānāṃ dvandva ekavad bhavati /~takṣāyaskāram /~ 15 2, 4, 11 | gavāśva-prabhr̥tīni ca kr̥ta-ekavad-bhāvani dvandva-rūpāṇi sādhūni 16 2, 4, 12 | ity eteṣām dvandvo vibhāṣā ekavad bhavati /~plakṣanyagrodham, 17 2, 4, 12 | bahuprakr̥tir eva dvandva ekavad bhavati, na dviprakr̥tiḥ /~ 18 2, 4, 13 | adravya-vācināṃ dvandva ekavad bhavati /~vibhāṣa-anukarṣaṇa- 19 2, 4, 14 | JKv_2,4.14:~ yathāyatham ekavad bhāve prāpte pratiṣedha 20 2, 4, 14 | dadhipaya-ādini śabda-rūpāṇi na+ekavad bhavanti /~dadhipayasī /~ 21 2, 4, 15 | parimāṇe gamyamāne dvandvo na+ekavad bhavati /~yathāyatham ekavad 22 2, 4, 15 | ekavad bhavati /~yathāyatham ekavad bhāvaḥ prāptaḥ pratiṣidhyate /~ 23 2, 4, 16 | samīpe vibhāṣā dvandvaḥ ekavad bhavati /~upadaśaṃ dantoṣṭham, 24 2, 4, 17 | JKv_2,4.17:~ yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka- 25 2, 4, 27 | aśva-vaḍavayor vibhāṣa-ekavad-bhāvaḥ uktaḥ /~tatra+ekavad- 26 2, 4, 27 | ekavad-bhāvaḥ uktaḥ /~tatra+ekavad-bhāvād anyatra paravilliṅgatāyāṃ