Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ekadesa 9 ekadesabacanah 1 ekadesad 2 ekadesah 26 ekadesanimittatvat 1 ekadesas 1 ekadesasvarah 1 | Frequency [« »] 26 akah 26 asi 26 bahula 26 ekadesah 26 ekavad 26 gramah 26 grrhyante | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ekadesah |
Ps, chap., par.
1 3, 3, 81 | apaghanaḥ aṅgam /~avayavaḥ ekadeśaḥ, na sarvaḥ /~kiṃ tarhi ? 2 5, 4, 68 | vihitās te samāsāntāvayavā ekadeśāḥ bhavanti, tadgrahaṇena gr̥hyante 3 6, 1, 85 | prātipadikāprātipadikayor yaḥ ekādeśaḥ sa prātipadikasya antavad 4 6, 1, 85 | asubakāraḥ, tayoḥ subasupor ekādeśaḥ supaḥ ādivad bhavati, yathā 5 6, 1, 173| lasārvadhātukād anudāttatve ekādeśaḥ, tasya ekādeśa udāttena+ 6 6, 1, 175| pratyayasvareṇa udāttaḥ /~tena saha ya ekādeśaḥ so 'py udāttaḥ iti udāttayaṇvakāraḥ, 7 6, 2, 52 | padādau (*8,2.6) ity ayam ekādeśaḥ udāttaḥ svarito vā /~[#668]~ 8 6, 2, 96 | tilodakam /~svare kr̥te ekādeśaḥ svarito vānudātte padādau (* 9 7, 1, 14 | asmai ityanvādeśe 'śādeśe ekādeśaḥ prāpnoti ? tatra antaraṅgatvād 10 7, 1, 14 | smaibhāvaḥ kriyate paścād ekādeśaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 7, 1, 34 | mamlau /~atra autvam, ekādeśaḥ , sthānivadbhāvaḥ, dvirvacanam 12 7, 1, 34 | dvirvacanād api paratvād ekādeśaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 7, 3, 22 | lopaḥ, aparasya pūrveṇa saha ekādeśaḥ ity aprāptir eva vr̥ddheḥ, 14 7, 3, 22 | pūrvaṃ kāryaṃ bhavati paścād ekādeśaḥ iti /~tena pūrvaiṣukāmaśamaḥ 15 7, 3, 44 | kr̥te na asti vyavadhānam /~ekādeśaḥ pūrvavidhau sthānivadbhavati 16 8, 2, 3 | prātipadikāntasaptamyekavacanayor udāttānudāttayor ekādeśaḥ /~sa ekādeśasvaro 'ntaraṅgaḥ 17 8, 2, 3 | prātipadikāntasaptamyekavacanayor udāttānudāttayor ekādeśaḥ /~sa ekādeśa udāttena+udāttaḥ (* 18 8, 2, 3 | vibhakteḥ āṭaś ca (*6,1.90) ekādeśaḥ, tadā bhavati idam udāharaṇam /~ 19 8, 2, 3 | vr̥kṣāvidam /~plakṣāvidam /~ekādeśaḥ svaraḥ gāṅge 'nūpa iti gāṅgeśabde 20 8, 2, 3 | padāntādati (*6,1.109) iti ekādeśaḥ sa ekādeśa udāttena+udāttaḥ (* 21 8, 2, 3 | lasārvadhātukānudattatve kr̥te ekādeśaḥ, tad udāttasya siddhatvāt 22 8, 2, 5 | udātena saha anudāttasya ya ekādeśaḥ sa udātto bhavati /~anudāttasya 23 8, 2, 5 | dvayor anudāttayoḥ ayam ekādeśaḥ, pararūpe kartavye svaritasya 24 8, 2, 6 | padādau udāttena saha ya ekādeśaḥ sa svarito vā bhavati udātto 25 8, 2, 6 | nighāte kr̥te 'nudātte padādāv ekādeśaḥ /~ [#910]~ svaritagrahaṇam 26 8, 2, 19 | palāyate /~atra ca yo 'yam ekādeśaḥ, tasya sthānivadbhāvād ayateḥ