Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahukumarikah 2
bahukumariko 1
bahukurucara 1
bahula 26
bahulagrahanad 1
bahulagrahanasya 1
bahulagrahanena 1
Frequency    [«  »]
26 ahuh
26 akah
26 asi
26 bahula
26 ekadesah
26 ekavad
26 gramah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahula

   Ps, chap., par.
1 2, 1, 32 | sarvopādhivyabhicārārthaṃ bahula-grahanam /~kartari -- ahinā 2 2, 1, 32 | kim ? bhikṣābhiruṣitaḥ /~bahula-grahanam kim ? dātreṇa lūnavān, 3 2, 1, 41 | bandha - cakrabandhaḥ /~bahula-grahaṇasya+eva ayam udāharaṇa- 4 2, 1, 45 | bhuktam /~rātrau vr̥ttam /~bahula-grahaṇāt /~rātrivr̥ttam, 5 2, 3, 62 | vanaspatīnām /~te vanaspatibhyaḥ /~bahula-grahaṇaṃ kim ? kr̥ṣṇo rātryai /~ 6 2, 4, 39 | bhaviṣyati ? kāryāntara-arthaṃ bahula-grahaṇam /~ghastām ity atra+ 7 2, 4, 74 | pratyaye parataḥ /~cakārena bahula-grahanam anukr̥ṣyate, na 8 2, 4, 74 | sanīsraṃsaḥ /~danīdhvaṃsaḥ /~bahula-grahaṇādañcyapi bhavati /~ 9 3, 1, 85 | tīryasma iti prāpte /~bahula-grahaṇaṃ sarvavidhi-vyabhicāra- 10 3, 2, 53 | lyuṭo bahulam (*3,3.113) iti bahula-vacanād aṇ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 3, 2, 81 | sauvīrapāyiṇo bāhlīkāḥ /~bahula-grahaṇat kulmāṣakhādaḥ ity 12 3, 2, 82 | darśanīyamānī /~śobhanamānī /~bahula-grahaṇa-anuvr̥tteḥ manyateḥ 13 3, 2, 87 | iti /~tad etad vakṣyamāṇa-bahula-grahaṇasya purastāadapakarṣaṇāl 14 3, 3, 108| pratyayāntena sañjñā bhavati /~bahula-grahaṇaṃ vyabhicara-artham /~ 15 3, 3, 113| praskandanam /~prapatanam /~bahula-grahaṇād anye 'pi kr̥taḥ 16 4, 1, 148| bhāgavittāyano māṇavakaḥ /~bahula-grahaṇam upādhivaicitrya- 17 4, 1, 148| madhyamau dvayor api /~tad etad bahula-grahaṇāl labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 1, 160| ācārya-grahaṇaṃ pūja-artham /~bahula-grahaṇam vaicitrya-artham /~ 19 4, 2, 60 | ṣaṣṭipathikaḥ /~ṣaṣṭipathikī /~bahula-grahaṇād aṇ api bhavati /~ 20 4, 2, 75 | loman /~veman /~varuṇa /~bahula /~sadyoja /~abhiṣikta /~ 21 4, 3, 36 | śatabhiṣak, śātabhiṣajaḥ /~bahula-grahaṇasya ayaṃ prapañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 4, 3, 99 | kṣatriya-vr̥ttibhyo bhūt /~bahula-grahaṇāt kvacid apravr̥ttir 23 5, 1, 122| bahu /~sādhu /~veṇu /~āśu /~bahula /~guru /~daṇḍa /~ūru /~khaṇḍa /~ 24 6, 4, 156| priya-sthira-sphira-uru-bahula-guru-vr̥ddha-tr̥pra-dīrgha- 25 6, 4, 157| priya sthira sphira uru bahula guru vr̥ddha tr̥pra dīrgha 26 6, 4, 157| variṣṭhaḥ /~varimā /~varīyān /~bahula - baṃhiṣṭhaḥ /~baṃhimā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL