Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asevyamanayoh 1 asevyamane 1 asgrahanam 4 asi 26 asibandhaki 1 asibhavah 1 asic 2 | Frequency [« »] 26 adya 26 ahuh 26 akah 26 asi 26 bahula 26 ekadesah 26 ekavad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asi |
Ps, chap., par.
1 1, 2, 27 | plutaḥ - devadatta3 atra nv-asi /~kāla-grahaṇaṃ parimāṇa- 2 1, 4, 57 | nanu /~manye /~mithyā /~asi /~brūhi /~tu /~nu /~iti /~ 3 1, 4, 67 | START JKv_1,4.67:~ asi-pratyayāntaḥ puraḥ-śabdo ' 4 3, 1, 87 | laḥ siddho bhavati /~liṅy-āśi-ṣyaṅ (*3,1.86) iti dvilakārako 5 3, 2, 67 | sana - goṣā indo nr̥ṣā asi /~khana - bisakhāḥ /~kūpakhāḥ /~ 6 3, 2, 72 | tvaṃ yajñe varuṇasya avayā asi /~yogavibhāga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 4, 25 | ākrośati /~coro 'si, dasyur asi ity ākrośati /~corakaraṇam 8 4, 2, 96 | śabdebhyo yathāsaṅkhyaṃ śvan asi alaṅkāra ity eteṣu jatādiṣv 9 5, 3, 39 | pūrva-adhara-avarānām asi pur-adḥ-avaś ca+eṣām || 10 5, 3, 39 | ity ete ādeśā bhavanti /~asi ity avibhaktiko nirdeśaḥ /~ 11 5, 3, 40 | astātir ebhyo bhavati, asi-pratyayena na ādhyate iti /~ 12 6, 1, 125| bhavanti /~devadatta3atra nv asi /~yajñadatta3idam ānaya /~ 13 6, 2, 117| sor man-asī aloma-uṣasī || PS_6,2.117 ||~ _____ 14 6, 4, 41 | adrijā /~goṣā indo nr̥ṣā asi /~kūpakhāḥ /~śatakhāḥ /~ 15 6, 4, 41 | iti ṣatvam goṣā indo nr̥ṣā asi ity atra /~vana - vijāvā /~ 16 7, 4, 50 | kartāse /~asteḥ - tvam asi /~vyatise /~asteḥ akārāsakārayoḥ 17 8, 2, 6 | vīkṣate, vīkṣate /~vasukaḥ asi - vasuko 'si, vasuko 'si /~ 18 8, 2, 100| abhibhūjite - śobhanaḥ khalv asi māṇavaka3 //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 2, 103| abhirūpaka, śobhanaḥ khalv asi /~kope - māṇavaka3 māṇavaka, 20 8, 3, 3 | nityārthaṃ vacanam /~mahām̐ asi /~mahām̐ indro ya ojasā /~ 21 8, 3, 17 | rephasya yakārādeśo bhavati aśi parataḥ /~bho atra /~bhago 22 8, 3, 17 | 8,3.22) ity ayaṃ lopaḥ aśi hali yathā syāt, iha mā 23 8, 3, 18 | laghuprayatnatara ādeśo bhavati aśi parataḥ śākaṭāyanasya ācaryasya 24 8, 3, 19 | śākalyasya ācāryasya matena aśi parataḥ /~ka āste kayāste /~ 25 8, 3, 20 | gārgyasya ācāryasya matena aśi parataḥ /~bho atra /~bhago 26 8, 4, 48 | pratiṣidhyate /~putrādinītvam asi pāpe /~ākrośe iti kim ?