Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akacprakarane 1
akacsanniyogena 1
akadrvah 1
akah 26
akaj 2
akajartham 1
akajisyate 1
Frequency    [«  »]
26 172
26 adya
26 ahuh
26 akah
26 asi
26 bahula
26 ekadesah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

akah

   Ps, chap., par.
1 Ref | grahaṇaṃ bhavati tribhiḥ /~akaḥ savarṇe dīrghaḥ (*6,1.101) 2 1, 1, 9 | bhavati /~savarṇa-pradeśāḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) 3 1, 1, 45 | pramāṇataḥ /~sthānataḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) /~ 4 2, 2, 16 | patiparyāyasya tatra grahanam /~akaḥ khalv api - odanasya bhojakaḥ /~ 5 3, 1, 41 | prajanayām-cikayāṃ-ramayām-akaḥ pāvayām-kriyād vidām-akrann 6 3, 1, 42 | anuprayogaḥ /~abhyutsādayām akaḥ /~abhyudasīṣadat iti bhāṣāyām /~ 7 3, 1, 42 | iti bhāṣāyām /~prajanayām akaḥ /~prājījanat iti bhāṣāyām /~ 8 3, 1, 42 | prājījanat iti bhāṣāyām /~cikayām akaḥ /~acaiṣīt iti bhāṣāyām /~ 9 3, 1, 42 | acaiṣīt iti bhāṣāyām /~ramayām akaḥ /~arīramat iti bhāṣāyām /~ 10 6, 1, 95 | adya arśyāt adyarśyāt iti akaḥ savarṇe dīrghatvaṃ bādhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 1, 97 | bhavati /~pacanti /~yajanti /~akaḥ savarne dīrghasya apavādaḥ /~ 12 6, 1, 101| akaḥ savarṇe dīrghaḥ || PS_6, 13 6, 1, 101| START JKv_6,1.101:~ akaḥ savarṇe aci parataḥ pūrvaparayoḥ 14 6, 1, 101| madhūdake /~hotr̥̄śyaḥ /~akaḥ iti kim ? agnaye /~savarne 15 6, 1, 102| START JKv_6,1.102:~ akaḥ iti dīrghaḥ iti vartate /~ 16 6, 1, 102| dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ sthāne pūrvasavarṇadīrghaḥ 17 6, 1, 102| iti yadakāre pararūpaṃ tat akaḥ savarṇe dīrghatvam eva bādhate, 18 6, 1, 102| eva, vr̥kṣaḥ /~plakṣaḥ /~akaḥ ity eva, nāvau /~pūrvasavarnagrahaṇaṃ 19 6, 1, 107| START JKv_6,1.107:~ akaḥ ity eva /~ami paratoṭakaḥ 20 6, 1, 128| r̥ty akaḥ || PS_6,1.128 ||~ _____ 21 6, 1, 128| śāklyasya ācāryasya matena akaḥ prakr̥tyā bhavanti hrasvaś 22 6, 1, 128| iti kim ? khaṭvendraḥ /~akaḥ iti kim /~vr̥kṣāvr̥śyaḥ /~ 23 7, 1, 1 | bhavataḥ /~yoḥ anaḥ, voḥ akaḥ /~nandyādibhyo lyuḥ - nandanaḥ /~ 24 7, 2, 112| ana-āpy akaḥ || PS_7,2.112 ||~ _____ 25 7, 2, 112| parataḥ /~anena /~anayoḥ /~akaḥ iti kim ? imakena /~imakayoḥ /~ 26 8, 2, 1 | ād guṇaḥ (*6,1.87) iti, akaḥ savarṇe dīrghaḥ (*6,1.101)


IntraText® (V89) Copyright 1996-2007 EuloTech SRL