Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] advyavaye 9 advyupasargasya 2 ady 36 adya 26 adyadibhya 1 adyah 4 adyamavasya 2 | Frequency [« »] 27 vina 26 140 26 172 26 adya 26 ahuh 26 akah 26 asi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adya |
Ps, chap., par.
1 1, 2, 57 | te 'py āhur idam asmābhir adya kartavyam idaṃ śvaḥ kartavyam 2 2, 3, 7 | pañcamyau vibhaktī bhavataḥ /~adya bhuktavā devadatto dvyahe 3 2, 3, 45 | iha kasmān na bhavati, adya pusyaḥ, adya kr̥ttikā ? 4 2, 3, 45 | na bhavati, adya pusyaḥ, adya kr̥ttikā ? adhikaraṇe iti 5 3, 2, 111| bahuvrīhi-nirdeśaḥ kim arthaḥ ? adya hyo vā abhukṣmahi iti vyāmiśre 6 3, 3, 15 | tena vyāmiśre na bhavati /~adya śvo vā bhaviṣyati //~paridevane 7 3, 4, 6 | karaṃ namaḥ /~laṅ - agnim adya hotāram avr̥ṇītāyaṃ yajamānaḥ /~ 8 3, 4, 6 | avr̥ṇītāyaṃ yajamānaḥ /~liṭ - adyā mamāra /~adya mriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 3, 4, 6 | yajamānaḥ /~liṭ - adyā mamāra /~adya mriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 3, 4, 57 | vyavadhīyate vicchidyate /~adya pāyayitvā dvyahamatikramya 11 3, 4, 78 | START JKv_3,4.78:~ lasya tib-ādya ādeśā bhavanti /~tip-sip- 12 4, 2, 4 | tasya aviśeṣe lub bhavati /~adya puṣyaḥ /~adya kr̥ttikāḥ /~ 13 4, 2, 4 | bhavati /~adya puṣyaḥ /~adya kr̥ttikāḥ /~aviśeṣe iti 14 4, 2, 6 | aviśeṣe - rādhānurādhīyam /~adya tiṣyapunarvasavīyam /~lupaṃ 15 5, 2, 13 | āvidūryayoḥ (*8,3.68) iti /~adya vā śvo vā vijāyate 'dyaśvīnā 16 5, 2, 85 | samānakālagrahaṇaṃ kartavyam, adya bhukte śrāddhe śvaḥ śrāddhikaḥ 17 5, 3, 21 | parāry-auṣamaḥ paredyavy-adya-pūrvedyur-anyedyur-anyataredyur- 18 5, 3, 22 | pratyayo 'hani /~asminn ahani adya /~pūrva-anya. anyatara-itara- 19 6, 1, 94 | vaktavyam /~iha eva iheva /~adya eva adyeva /~aniyoge iti 20 6, 1, 95 | khalv api - ā ūḍhā oḍhā /~adya oḍhā adyoḍhā /~kadā oḍhā 21 6, 1, 95 | iha tu ā r̥śyāt arśyāt, adya arśyāt adyarśyāt iti akaḥ 22 7, 1, 3 | sunvanti /~cinvanti /~adya śvo vijaniṣyamāṇāḥ patibhiḥ 23 7, 1, 5 | jhakāraviśeṣaṇaṃ kim ? iha mā bhūt, adya śvo vijaniṣyamāṇāḥ patibhiḥ 24 8, 2, 94 | śabda ity āttha /~ [#933]~ adya śrāddham ity āttha3, adya 25 8, 2, 94 | adya śrāddham ity āttha3, adya śrāddham ity āttha /~adyāmāvāsya+ 26 8, 2, 94 | adyāmāvāsya+ity āttha /~adya amāvāsyā ity evaṃ vādī yuktyā