Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vihitanam 5
vihitas 9
vihitastena 1
vihitasya 25
vihitatvad 2
vihitatvat 1
vihitau 3
Frequency    [«  »]
25 upadha
25 uttarapada
25 vartamanasya
25 vihitasya
24 141
24 150
24 151
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vihitasya

   Ps, chap., par.
1 1, 3, 13 | 4.69) iti bhāva-karmaṇor vihitasya lasya tib-ādayaḥ sāmānyena 2 2, 2, 31 | anyasya api yathā lakṣaṇaṃ vihitasya pūrvanipātasya ayam apavādaḥ 3 2, 3, 67 | ktasya vartamāna-kāla-vihitasya prayoge ṣaṣṭhī vibhaktir 4 2, 3, 70 | akasya bhaviṣyati kāle vihitasya, inas tu bhaviṣyati cādhamarṇye 5 2, 3, 70 | bhaviṣyati cādhamarṇye ca vihitasya prayoge ṣaṣthī vibhaktir 6 2, 3, 70 | iti ? bhaviṣyad-adhikāre vihitasya akasya+idaṃ grahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 4, 58 | ṇyaḥ (*4,1.172) ity anena vihitasya, idaṃ tu brāhmaṇagotram, 8 3, 1, 91 | kartavyam /~dhātoḥ ity evaṃ vihitasya yathā syāt /~iha bhūt, 9 3, 2, 150| viśeṣa-vihitena sāmānya-vihitasya yuco 'sarūpatvāt samāveśo 10 4, 1, 23 | daghnañ-mātracaḥ (*5,2.37) iti vihitasya taddhitasya pramāṇe lo dvigor 11 4, 1, 175| janapadaśabdāt kṣatriyāt ity anena vihitasya año lug ucyate /~kambojāt 12 4, 2, 4 | START JKv_4,2.4:~ pūrveṇa vihitasya pratyayasya lub bhavati 13 5, 2, 43 | START JKv_5,2.43:~ pūrveṇa vihitasya tayasya dvitribhyāṃ parasya 14 5, 2, 44 | saṅkhyā tataḥ pūrveṇa+eva vihitasya tayapa ādeśavidhānārthaṃ 15 5, 3, 44 | punar dhā-grahaṇam vidhārthe vihitasya api yathā syāt /~anantarasya+ 16 5, 3, 45 | vidhārthe adhikaraṇavicāle ca vihitasya dhamuñ-ādeśo bhavati anyatarasyām /~ 17 5, 3, 98 | sañjñāyām ity eva /~sañjñāyāṃ vihitasya kano manusye 'bhidheye lub 18 5, 3, 100| sañjñāyāṃ ca (*5,3.97) vihitasya kano devapathādibhya uttarasya 19 5, 4, 5 | eva ayam anatyantagatau vihitasya kanaḥ pratiṣedhaḥ, kiṃ tarhi, 20 6, 2, 36 | tasya taddhitasyādhyetari vihitasya luk kriyate /~āpiśaler 21 6, 2, 37 | aṇo dvyacaḥ (*4,1.156) iti vihitasya phiñaḥ pailādibhyaś ca (* 22 6, 4, 175| santvoṣadhīḥ /~hiraṇyaśabdād vihitasya mayaṭo maśabdasya lopo nipātyate /~ 23 7, 3, 47 | na asau abhāsitapuṃskād vihitasya ataḥ sthāne bhavati /~nañpūrvāṇām 24 7, 3, 48 | 7,3.48:~ abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya 25 7, 3, 48 | atra api abhāṣitapuṃskād vihitasya ataḥ sthāne bhavatyakāraḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL