Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vartamanan 2 vartamananam 7 vartamanani 1 vartamanasya 25 vartamanat 45 vartamanau 2 vartamanavac 1 | Frequency [« »] 25 tisthati 25 upadha 25 uttarapada 25 vartamanasya 25 vihitasya 24 141 24 150 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vartamanasya |
Ps, chap., par.
1 2, 4, 62 | sañjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, 2 2, 4, 63 | gotra-pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, 3 2, 4, 64 | gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya luṅ bhavati /~ 4 5, 4, 89 | saṅkhyādes tatpuruṣasya samāhāre vartamānasya ahaḥśabdasya ahnādeśo na 5 6, 1, 24 | dravamūrtau dravakāṭhinye, sparśe vartamānasya śyaiṅ gatau ity asya dhātor 6 6, 1, 49 | dhātoḥ apāralaukike 'rthe vartamānasya ecaḥ sthāne ṇau parataḥ 7 6, 1, 55 | ity asya dhātoḥ prajane vartamānasya ṇau parataḥ vibhāṣā ākārādeśo 8 6, 1, 56 | tadbhayam hetubhayam /~tatra vartamānasya ñibhī bhaye ity asya dhātoḥ 9 6, 1, 74 | īṣadādiṣu caturṣvartheṣu vartamānasya, māṅaś ca pratiṣedhavacanasya 10 6, 2, 162| pūraṇapratyayāntasya ca kriyāgaṇane vartamānasya anataḥ udāttaḥ bhavati /~ 11 6, 3, 79 | 79:~ granthānte adhike ca vartamānasya sahaśabdasya sa ity ayam 12 6, 3, 105| JKv_6,3.105:~ īṣadarthe vartamānasya koḥ kā ity ayam ādeśo bhavati /~ 13 7, 2, 29 | START JKv_7,2.29:~ lomasu vartamānasya hr̥ṣer niṣṭhāyāṃ vā iḍāgamo 14 7, 3, 38 | ity etasya vidhūnane 'rthe vartamānasya jugāgamo bhavati ṇau parataḥ /~ 15 7, 3, 42 | śadeḥ aṅgasya agatau arthe vartamānasya takārādeśo bhavati ṇau parataḥ /~ 16 7, 3, 63 | 63:~ vañceḥ aṅgasya gatau vartamānasya kavargādeśo na bhavati /~ 17 8, 1, 10 | abhidheyadharmaḥ /~tatra vartamānasya dve bhavataḥ, bahuvrīhivaccāsya 18 8, 1, 12 | prakāro gr̥hyate /~prakāre vartamānasya guṇavacanasya dve bhavataḥ /~ 19 8, 1, 19 | padasya padāt parasya apadādau vartamānasya sarvam anudāttaṃ bhavati /~ 20 8, 2, 86 | ṭeḥ ekaikasya sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ 21 8, 3, 43 | catuḥśabdasya kr̥tvo 'rthe 'pi vartamanasya pūrveṇa+eva nityaṃ ṣatvaṃ 22 8, 3, 111| START JKv_8,3.111:~ gatau vartamānasya sedhateḥ sakārasya mūrdhanyādeśo 23 8, 4, 20 | uttarasya anitinakārasya padānte vartamānasya ṇakārādeśo bhavati /~he 24 8, 4, 20 | nimittasamīpasthaikavarṇavyavahitasya anitinakārasya padānte vartamānasya ṇakārādeśo yathā syāt /~ 25 8, 4, 57 | apragr̥hyasañjñasya avasāne vartamānasya vā anunāsikādeśo bhavati /~