Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttaramastau 1
uttaramrrgapurvac 1
uttarany 1
uttarapada 25
uttarapadabhumni 2
uttarapadabhutanam 1
uttarapadac 3
Frequency    [«  »]
25 svah
25 tisthati
25 upadha
25 uttarapada
25 vartamanasya
25 vihitasya
24 141
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttarapada

   Ps, chap., par.
1 1, 1, 41 | sva-aṅgam (*6,2.167) ity uttarapada-anta-udāttatvaṃ prāptam, 2 1, 2, 42 | akarmadhāraye rājyam (*6,2.130) ity uttarapada-ādy-udāttaṃ na bhavati /~ 3 1, 2, 57 | artha-pradhāno 'vyayībhāvaḥ, uttarapada-artha-pradhānas tatpuruṣah, 4 2, 1, 51 | taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 ||~ _____ 5 2, 1, 52 | 2,1.52:~ taddhita-artha-uttarapada-samāhāre ca (*2,1.51) ity 6 2, 2, 24 | saptamy-upamāna-pūrvapadasya+uttarapada-lopa śca vaktavyaḥ /~kaṇṭhe 7 2, 2, 24 | vikāraṣaṣṭhyāś ca bahuvrīhir uttarapada-lopaś ca+iti vaktavyam /~ 8 2, 3, 29 | itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte || PS_2,3.29 ||~ _____ 9 2, 3, 29 | itara r̥te dik-śabda añcu-uttarapada āc āhi ity etair yoge pañcamī 10 2, 3, 29 | pūrvaḥ kālaḥ iti /~añcu-uttarapada -- prāg grāmāt /~pratyag 11 2, 4, 26 | dvandvasya tatpuruṣasya ca /~uttarapada-liṅgaṃ dvandva-tatpuruṣayor 12 3, 1, 125| mayūravyaṃ sakāditvāt samāsaḥ /~uttarapada-prakr̥ti-svare ca yatnaḥ 13 3, 3, 9 | ūrdhvamauhūrtikaḥ /~nipātanāta samāsaḥ, uttarapada-vr̥ddhiś ca /~bhavisyataś 14 4, 2, 107| prācāṃ grāmanagarāṇām iti uttarapada-vr̥ddhiḥ /~pada-grahaṇaṃ 15 4, 2, 110| prastha-uttarapada-paladyādi-ka-upadhādaṇ || 16 4, 2, 114| mālīyaḥ /~avyaya-tīra-rūpya-uttarapada-udīcya-grāma. ka-upadha- 17 4, 2, 126| JKv_4,2.126:~ deśe ity eva uttarapada-śabdaḥ pratyekam abhisambadhyate /~ 18 4, 2, 137| śr̥gālagartīyam /~śvāvidgartīyam /~uttarapada-grahaṇaṃ bahucpūrvanirāsārtham /~ 19 4, 4, 37 | mātha-uttarapada-padavy-anupadaṃ dhāvati || 20 5, 1, 9 | parimāṇa-jñāpana-artham /~tena+uttarapada-grahaṇam bhoga-śabdena+eva 21 5, 1, 30 | bahunaiṣkikam /~parimāṇāntasya ity uttarapada-vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 5, 1, 55 | grahaṇam apīṣyate, tena+uttarapada-vr̥ddhir api na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 5, 1, 87 | saṃvatsarasaṅkhyasya ca ity uttarapada-vr̥ddhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 5, 1, 88 | abhaviṣyati (*7,3.16) ity uttarapada-vr̥ddhiḥ /~bhāvini tu traivarṣikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 25 6, 2, 111| uttarapada-ādiḥ || PS_6,2.111 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL