Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tisthate 7
tisthateh 1
tisthater 10
tisthati 25
tisthatu 4
tisthaty 1
tisthet 2
Frequency    [«  »]
25 sidhyati
25 sobhanam
25 svah
25 tisthati
25 upadha
25 uttarapada
25 vartamanasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tisthati

   Ps, chap., par.
1 1, 4, 72 | eva, tiraḥ-kr̥tvā kāṣṭhaṃ tiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 4, 83 | eva bhavati /~upakumbhaṃ tiṣṭhati /~upakumbhaṃ paśya /~upamaṇikaṃ 3 2, 4, 83 | upakumbhaṃ paśya /~upamaṇikaṃ tiṣṭhati /~upamaṇikaṃ paśya /~ataḥ 4 3, 2, 179| dhanikādhamarṇayor antare yas tiṣṭhati sa pratibhūr ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 4, 61 | kāraṃ gataḥ /~mukhatobhūya tiṣṭhati, mukhato bhūtvā tiṣṭhati, 6 3, 4, 61 | tiṣṭhati, mukhato bhūtvā tiṣṭhati, mukhatobhāvaṃ tiṣṭhati /~ 7 3, 4, 61 | tiṣṭhati, mukhatobhāvaṃ tiṣṭhati /~pr̥ṣṭhataḥkr̥tya gataḥ, 8 3, 4, 64 | ānulomye iti kim ? anvag bhūtvā tiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 4, 4, 36 | paripanthaṃ ca tiṣṭhati || PS_4,4.36 ||~ _____START 10 4, 4, 36 | tad iti dvitīyāsamarthāt tiṣṭhati ity etasminn arthe ṭhak 11 4, 4, 36 | pratyayo bhavati /~paripanthaṃ tiṣṭhati pāripanthikaścauraḥ /~cakāro 12 5, 3, 71 | tuṣṇīkām āste /~tūṣṇīkāṃ tiṣṭhati /~śīle ko malopaś ca vaktavyaḥ /~ 13 7, 1, 23 | uttarayoḥ lug bhavati /~dadhi tiṣṭhati /~dadhi paśya /~madhu tiṣṭhati /~ 14 7, 1, 23 | tiṣṭhati /~dadhi paśya /~madhu tiṣṭhati /~madhu paśya /~trapu /~ 15 7, 1, 24 | ayam ādeśo bhavati /~kuṇḍaṃ tiṣṭhati /~kuṇḍaṃ paśya /~pīṭham /~ 16 7, 1, 25 | ādeśo bhavati /~katarat tiṣṭhati /~katarat paśya /~katamat 17 7, 1, 25 | katarat paśya /~katamat tiṣṭhati /~katamat paśya /~itarat /~ 18 7, 1, 25 | pañcabhyaḥ iti kim ? nemaṃ tiṣṭhati /~nemaṃ paśya /~ḍitkaraṇaṃ 19 7, 1, 25 | ḍitkaraṇaṃ kim ? katarat tiṣṭhati ity atra pūrvasavarnadīrgho 20 7, 1, 26 | pratiṣedha iṣyate /~ekataram tiṣṭhati, ekataraṃ paśya iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 21 7, 2, 101| ca atijaraṃ brāhmaṇakulaṃ tiṣṭhati, atijaraiḥ iti ca bhavitavyam 22 7, 2, 101| atijarasaṃ brāhmaṇakulaṃ tiṣṭhati, atijarasaiḥ ity evaṃ bhavitavyam 23 7, 3, 78 | dhmā - dhamati /~sthā - tiṣthati /~manā - manati /~dāṇ - 24 8, 2, 59 | cet tad bhavati /~bhittaṃ tiṣṭhati /~bhittaṃ prapatati /~śakalaparyāyo ' 25 8, 3, 68 | avaṣṭabhyāste /~avaṣṭabhya tiṣṭhati /~āvidūrye - avaṣṭabdhā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL