Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svagatikah 1 svagrame 1 svagudaparinaddhayas 1 svah 25 svaha 8 svahkarah 1 svahsabdah 1 | Frequency [« »] 25 sena 25 sidhyati 25 sobhanam 25 svah 25 tisthati 25 upadha 25 uttarapada | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svah |
Ps, chap., par.
1 1, 1, 6 | iṭaḥ khalv api - kaṇitā śvaḥ /~raṇitā śvaḥ /~vr̥ddhir 2 1, 1, 6 | api - kaṇitā śvaḥ /~raṇitā śvaḥ /~vr̥ddhir iṭo na saṃbhavati 3 1, 1, 35 | sañjñārūpeṇa vartate /~sve putrāḥ, svāḥ putrāḥ /~sve gāvaḥ, svā 4 1, 2, 37 | kauśikabrāhmaṇa gautamabruvāṇa śvaḥ sutyāmāgaccha maghavan /~ 5 1, 2, 37 | udāttau śeṣam anudāttām /~śvaḥ sutyāmāgaccha maghavan iti 6 1, 2, 37 | sutyāmāgaccha maghavan iti śvaḥ-śabda udāttaḥ sutyām ity 7 1, 2, 57 | asmābhir adya kartavyam idaṃ śvaḥ kartavyam idam hayaḥ kr̥tam 8 2, 4, 85 | prathamasya iti kim ? śvaḥ kartāsi /~śvo 'dhyetāse //~ 9 3, 1, 33 | kariṣyati /~akariṣyat /~śvaḥ kartā /~idit-karaṇam anunāsikalopa- 10 3, 1, 121| ucyate /~yugyo gauḥ /~yugyo 'śvaḥ /~yugyo hastī /~yujeḥ kyap 11 3, 3, 15 | bhavati /~lr̥ṭo 'pavādaḥ /~śvaḥ kartā /~śvo bhoktā /~anadyatane 12 3, 3, 131| idaṃ nārabhyate /~tathā ca śvaḥ kariṣyati, varṣeṇa gamiṣyati 13 3, 3, 133| pi viṣaye yathā syāt /~śvaḥ kṣipram adhyeṣyamahe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 3, 15 | 3.15:~ vibhāṣā ity eva /~śvaḥ-śabdād vibhāṣa ṭhañ pratyayo 15 5, 2, 85 | kartavyam, adya bhukte śrāddhe śvaḥ śrāddhikaḥ iti mā bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 3, 74 | pratyayo bhavati /~kutsito 'śvaḥ aśvakaḥ /~uṣṭrakaḥ /~gardabhakaḥ /~ 17 5, 3, 91 | aśvena aśvāyām utpanno 'svaḥ, tasya tanutvam anyapitr̥katā /~ 18 5, 3, 110| bhavati /~karkaḥ śuklo 'śvaḥ, tena sadr̥śaḥ kārkīkaḥ /~ 19 6, 1, 152| pratigataḥ kaśāṃ pratikaśo 'śvaḥ /~atra yady api kaśer eva 20 6, 1, 202| pratyayasvaraḥ prāptaḥ /~jayo 'śvaḥ /~karaṇam iti kim ? jayo 21 6, 2, 191| atyaṅkuśo nāgaḥ /~atikaśo 'śvaḥ /~apadaśabdaḥ khalv api - 22 7, 2, 34 | bhāṣāyām /~stabhita - yena svaḥ stabhitam /~stabdham iti 23 7, 2, 60 | parasmaipadeṣu iḍāgamo na bhavati /~śvaḥ kalptā /~kalpsyati /~akalpsyat /~ 24 8, 1, 29 | luḍantaṃ nānudāttaṃ bhavati /~śvaḥ kartā /~śvaḥ kartārau /~ 25 8, 1, 29 | nānudāttaṃ bhavati /~śvaḥ kartā /~śvaḥ kartārau /~māsena kartāraḥ /~