Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
seku 2
sekusthah 1
sen 8
sena 25
senacarah 1
senajaghanyam 1
senakagrahanam 1
Frequency    [«  »]
25 sabdebhyo
25 samasa
25 se
25 sena
25 sidhyati
25 sobhanam
25 svah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sena

   Ps, chap., par.
1 1, 3, 19 | jayati vanam, parā jayati senā iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 48 | bhavati /~grāmam upavasati senā /~parvatam upavasati /~grāmam 3 1, 4, 58 | asattve ity eva, parā jayati senā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 1, 4, 85 | bhavati /~nadīm anvavasitā senā /~parvatam anvavasitā senā /~ 5 1, 4, 85 | senā /~parvatam anvavasitā senā /~parvatena sambaddhā ity 6 2, 4, 2 | dvandvaś ca prāṇi-tūrya-senā-aṅgānām || PS_2,4.2 ||~ _____ 7 2, 4, 2 | bhavati, tathā tūrya-aṅgānāṃ senā-aṅgānāṃ ca /~prāṇy-aṅgānāṃ 8 2, 4, 2 | vīṇāvadakaparivādakam /~senā-aṅgānām - rathika-aśvāroham /~ 9 2, 4, 19 | tatra /~vakṣyati -- vibhāṣā senā-surā-cchāyā-śālā-niśānām (* 10 2, 4, 22 | START JKv_2,4.22:~ vibhāṣā senā-surā-cchāyā. śālā-niśānām (* 11 2, 4, 25 | vibhāṣā senā-surā-cchāyā-śālā-niśānām || 12 2, 4, 25 | START JKv_2,4.25:~ senā surā chāyā śālā niśā ity 13 3, 1, 25 | pāśa-rūpa-vīṇā-tūla-śloka-senā-loma-tvaca-varma-varṇa-cūrṇa- 14 3, 1, 119| bāhyāyam -- grāma-gr̥hyā senā /~nagara-gr̥hyā senā /~grāma.- 15 3, 1, 119| gr̥hyā senā /~nagara-gr̥hyā senā /~grāma.-nagara-abhyāṃ bahir- 16 3, 2, 17 | bhikṣā-senā-ādāyeṣu ca || PS_3,2.17 ||~ _____ 17 3, 2, 17 | arthaḥ ārambhaḥ /~bhikṣā senā ādāya ity eteṣu upapadeṣu 18 4, 1, 19 | māṇḍūkāyanī /~kathaṃ kauravī senā ? tasya+idaṃ vivakṣāyām 19 4, 2, 45 | bhavati /~kṣaudrakamālavī senā /~kṣaudrakamālavamanyat /~ 20 4, 3, 118| caṇḍāla /~niṣāda /~karmāra /~senā /~siraghra /~sendriya /~ 21 4, 4, 45 | START JKv_4,4.45:~ senā-śabdād ṇyaḥ pratyayo 22 6, 2, 123| kṣatriyaśālam /~vibhāṣā senā-surā-cchāyā-śālā-niśānām (* 23 7, 2, 25 | iḍāgamo na bhavati /~abhyarṇā senā /~abhyārṇā śarat /~āvidūrye 24 8, 3, 68 | āvidūrye - avaṣṭabdhā senā /~avaṣṭabdhā śarat /~ālambanāvidūryayoḥ 25 8, 3, 98 | sañjñāyām iti kim ? pr̥thvī senā yasya sa pr̥thuseno rājā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL