Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sdhvoh 1 sdhvor 1 sdhvos 1 se 25 search 1 secaka 1 secalin 1 | Frequency [« »] 25 pratyahara 25 sabdebhyo 25 samasa 25 se 25 sena 25 sidhyati 25 sobhanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances se |
Ps, chap., par.
1 1, 1, 13 | śe || PS_1,1.13 ||~ _____START 2 1, 1, 13 | START JKv_1,1.13:~ śe ity etat pragr̥hya-sañjñaṃ 3 1, 1, 13 | sañjñaṃ bhavati /~kim-idaṃ śe iti ? supām ādeśaś chandasi /~ 4 1, 1, 39 | vakṣe iti vaceḥ tum-arthe se-sen-ase (*3,4.9) iti se- 5 1, 1, 39 | se-sen-ase (*3,4.9) iti se-pratyaye kutve ṣatve ca 6 1, 1, 39 | kr̥te rūpam /~eṣe iti iṇaḥ se-pratyaye guṇe ṣatve ca kr̥te 7 3, 4, 8 | tumarthe se-sen-ase-asen-kṣe-kasen-adhyai- 8 3, 4, 9 | ca dhātūnāṃ bhāva eva /~se - vakṣe rāyaḥ /~sen - tā 9 3, 4, 80 | thāsaḥ se || PS_3,4.80 ||~ _____START 10 4, 1, 86 | taruṇa /~taluna /~baṣkayā 'se /~dhenu /~pr̥thivī /~paṅkti /~ 11 4, 1, 105| garga /~vatsa /~vājā 'se /~saṃkr̥ti /~aja /~vyāghrapāt /~ 12 6, 3, 55 | r̥caḥ śe || PS_6,3.55 ||~ _____START 13 6, 3, 55 | r̥kṣambandhinaḥ pādaśabdasya śe parataḥ pad ity ayam ādeśo 14 7, 1, 39 | su luk pūrvasavarṇa ā āt śe yā ḍā ḍyā yāc āl ity ete 15 7, 1, 39 | tān brāhmaṇān iti prāpte /~śe - na yuṣme vājabandhavaḥ /~ 16 7, 1, 59 | śe mucādīnām || PS_7,1.59 ||~ _____ 17 7, 1, 59 | START JKv_7,1.59:~ śe pratyaye parato mucādīnam 18 7, 1, 59 | khindati /~piśa - piṃśati /~śe iti kim ? moktā /~moktum /~ [# 19 7, 1, 59 | kim ? tudati /~nudati /~śe tr̥mphādīnām upasaṅkhyānaṃ 20 7, 2, 57 | se 'sici kr̥ta-cr̥ta-cchr̥da- 21 7, 2, 57 | anartiṣyat /~ninartiṣati /~se iti kim ? kartitā /~asici 22 7, 2, 58 | 6,4.16) iti dīrghatvam /~se ity eva, gantāsmi, gantāsvaḥ, 23 7, 2, 77 | īśaḥ se || PS_7,2.77 ||~ _____START 24 7, 2, 77 | JKv_7,2.77:~ īśa uttarasya se ity etasya sārvadhātukasya 25 7, 4, 50 | akārāsakārayoḥ luptayoḥ se iti pratyayamātram etat