Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samaryada 2 samaryadam 2 samaryante 1 samasa 25 samasabdadavatupratyayo 1 samasabdo 1 samasac 1 | Frequency [« »] 25 pratipadikasya 25 pratyahara 25 sabdebhyo 25 samasa 25 se 25 sena 25 sidhyati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samasa |
Ps, chap., par.
1 1, 1, 28 | anyatra pratiṣedhaḥ iti /~samāsa-grahaṇaṃ kim ? samāsa eva 2 1, 1, 28 | samāsa-grahaṇaṃ kim ? samāsa eva yo bahuvrīhiḥ, tatra 3 1, 1, 30 | sammasagrahaṇaṃ tr̥tīyā-samāsa-artha-vākye 'pi pratiṣedho 4 1, 1, 45 | avaśyalāvyam /~avaśyapāvyam /~samāsa-pratyaya-vidhau tad-anta- 5 1, 2, 42 | 1,2.42:~ tatpuruṣaḥ iti samāsa-viśeṣasya sañjñāṃ vakṣyati /~ 6 1, 2, 43 | prathamā-nirdiṣṭaṃ samāsa upasarjanam || PS_1,2.43 ||~ _____ 7 1, 2, 43 | vibhāktyā yan nirdiśyate samāsa-śāstre tadupasarjana-sañjñaṃ 8 1, 2, 43 | sañjñaṃ bhavati /~samāse iti samāsa-vidhāyi śāstraṃ gr̥hyate /~ 9 1, 2, 46 | vidhīyate /~arthavat-samudayānāṃ samāsa-grahaṇaṃ niyama-artham /~ 10 1, 2, 46 | puruṣaḥ /~brāhmaṇa-kambalaḥ /~samāsa-grahaṇasya niyama-arthatvād 11 1, 2, 63 | bahuvrīhiṇocyante /~tena nakṣatra-samāsa eva ayam /~bahuvacanasya 12 1, 4, 8 | patiḥ samāsa eva || PS_1,4.8 ||~ _____ 13 1, 4, 67 | sa gati-sañjño bhavati /~samāsa-svaropacārāḥ prayojanam /~ 14 2, 1, 3 | sañjñā-samāveśa-artham /~samāsa-pradeśāḥ - tr̥tīyāsamāse (* 15 2, 1, 26 | bhavati /~kṣepo nindā, sa ca samāsa-artha eva, tena vibhāṣā ' 16 2, 1, 53 | pravr̥tti-nimitta-kutsāyām ayaṃ samāsa iṣyate /~viśeṣaṇaṃ viśeṣyeṇa 17 2, 2, 19 | vartate, tatra kutas tiṅantena samāsa-prasaṅgaḥ ? evaṃ tarhi jñāpayati 18 2, 2, 27 | karmavyatīhāro, yuddhaṃ ca samāsa-arthaḥ iti sarvam itikaranāllabhyate /~ [# 19 3, 4, 59 | ktvā bhavati ity uktam ? samāsa-arthaṃ vacanam /~tathā ca 20 4, 1, 82 | apatyam iti /~yady evaṃ samāsa-vr̥ttiḥ taddhita-vr̥ttyā 21 5, 1, 21 | pratiṣedhaḥ iti /~cakāro 'samāsa ity anukarṣaṇa-arthaḥ /~ 22 6, 1, 151| paurṇamāsī /~uttarapadaṃ samāsa eva bhavati iti prasiddham, 23 6, 3, 2 | stokādīnām anabhidhānāt samāsa eva na bhavati stokābhyāṃ 24 7, 1, 37 | saptamī /~tena ktvāntaḥ samāsa eva parigr̥hyate /~sa ca 25 8, 4, 14 | kim ? pūrvapadādhikārāt samāsa eva syāt iti tadadhikāraṇivr̥ttidyotanārtham /~