Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabdebhya 1 sabdebhyah 33 sabdebhyas 2 sabdebhyo 25 sabdena 32 sabdesu 3 sabdiko 1 | Frequency [« »] 25 nañ 25 pratipadikasya 25 pratyahara 25 sabdebhyo 25 samasa 25 se 25 sena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabdebhyo |
Ps, chap., par.
1 2, 3, 5 | START JKv_2,3.5:~ kāla-śabdebhyo 'dhva-śabdebhyaś ca dvitīyā 2 2, 3, 35 | dūra-antika-arthebhyaḥ śabdebhyo dvitīyā vibhaktir bhavati, 3 2, 3, 35 | grahaṇaṃ ca anuvartate /~sattva-śabdebhyo yathāyathaṃ vibhaktayo bhavanti /~ 4 4, 1, 96 | bāhu ity evam ādibhyaḥ śabdebhyo 'patye iñ pratyayo bhavati /~ 5 4, 1, 136| 4,1.136:~ gr̥ṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati /~ 6 4, 1, 151| kuru ity evam ādibhyaḥ śabdebhyo 'patye ṇyaḥ pratyayo bhavati /~ 7 4, 1, 154| tika ity evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati /~ 8 4, 1, 158| vākina ity evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati, 9 4, 2, 34 | 34:~kālaviśeṣa-vācibhyaḥ śabdebhyo bhavavat pratyayā bhavanti 10 4, 2, 38 | bhikṣā ity evam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati tasya 11 4, 2, 42 | 4,2.42:~ brāhmaṇādibhyaḥ śabdebhyo yan pratyayo bhavati tasya 12 4, 2, 45 | khaṇdikā ity evam ādibhyaḥ śabdebhyo 'ñ pratyayo bhavati tasya 13 4, 2, 51 | 4,2.51:~ khala-go-ratha-śabdebhyo yathāsaṅkhyam ini tra kaṭyac 14 4, 2, 53 | 4,2.53:~ rājanyādibhyaḥ śabdebhyo vuñ pratyayo bhavati viṣayo 15 4, 2, 86 | madhu ity evam ādibhyaḥ śabdebhyo matup pratyayo bhavati cāturarthikaḥ /~ 16 4, 2, 96 | 2.96:~ kula-kukṣi-grīvā-śabdebhyo yathāsaṅkhyaṃ śvan asi alaṅkāra 17 4, 3, 69 | pravarnāmadheyāni, tebhyaḥ r̥ṣi-śabdebhyo bhavavyākhyānayoḥ arthayoḥ 18 4, 3, 77 | sambandhāḥ /~tadvācibhyaḥ śabdebhyo vuñ pratyayo bhavati tata 19 4, 3, 94 | tūdyādibhyaś caturbhyaḥ śabdebhyo yathāsaṅkhyaṃ catvāra eva 20 4, 3, 129| vivānam /~chandoga-ādibhyaḥ śabdebhyo ñyaḥ pratyayo bhavati tasya+ 21 4, 4, 28 | pūrvebhyaḥ īpa-loma-kūla-śabdebhyo dvitiyāsamarthebhyo vartate 22 4, 4, 91 | nāvādhibhyo 'ṣṭabhyaḥ śabdebhyo 'ṣṭasv eva tāryādiṣv artheṣu 23 4, 4, 114| sagarbha-sayūtha-sanuta-śabdebhyo yan pratyayo bhavati tatra 24 5, 1, 20 | ārhāt ity eva /~viṣkādibhyaḥ śabdebhyo 'samāse ṭhak pratyayo bhavati 25 5, 2, 3 | JKv_5,2.3:~ yavādibhyaḥ śabdebhyo yat pratyayo bhavati bhavane