Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratipadikarthe 1 pratipadikasañjña 2 pratipadikastho 1 pratipadikasya 25 pratipadikat 134 pratipadikatvam 2 pratipadikatvat 1 | Frequency [« »] 25 manye 25 mukham 25 nañ 25 pratipadikasya 25 pratyahara 25 sabdebhyo 25 samasa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratipadikasya |
Ps, chap., par.
1 1, 2, 27 | pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) /~akr̥t-sarvadhātukayor 2 1, 2, 28 | vakṣyati hrasvo napuṃsake prātipadikasya (*1,2.47), rai--atiri /~ 3 1, 2, 45 | kuḍye /~hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvaḥ syāt /~ 4 1, 2, 45 | pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) ity evam ādyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 2, 47 | hrasvo napuṃsake prātipadikasya || PS_1,2.47 ||~ _____START 6 1, 2, 47 | kim ? grāmaṇīḥ /~senānīḥ /~prātipadikasya iti kim ? kāṇḍe tiṣṭhataḥ /~ 7 1, 2, 48 | START JKv_1,2.48:~ prātipadikasya iti vartate /~go iti svarūpa- 8 1, 2, 48 | upasarjanasya iti /~tābhyāṃ prātipadikasya tadanta-vidhiḥ /~upasarjana- 9 1, 2, 48 | strīpratyaya-antasya ca prātipadikasya hrasvo bhavati /~ [#44]~ 10 2, 1, 51 | napuṃsakatvam /~hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 2, 4, 71 | putrīyati /~ghaṭīyati /~prātipadikasya - kaṣṭaśritaḥ /~rājapuruṣaḥ /~ 12 4, 1, 34 | vartate /~pati-śabda-antasya prātipadikasya sapūrvasya anupasarjanasya 13 4, 4, 131| eva veśoyaśasī ādau yasya prātipadikasya tasmād veśoyaśāader bhagāntāt 14 5, 1, 131| eva viśeṣyate, paścāt tena prātipadikasya tadantavidhiḥ iti /~asmin 15 5, 3, 71 | vyavasthā bhavati /~kvacit prātipadikasya prāk ṭeḥ pratyayo bhavati, 16 5, 3, 71 | yuvakayoḥ, āvakayoḥ, ity atra prātipadikasya /~tvayakā, mayakā, tvayaki, 17 5, 3, 72 | JKv_5,3.72:~ kakārāntasya prātipadikasya akacsanniyogena dakārādeśo 18 5, 4, 1 | pādaśatāntasya saṅkhyādeḥ prātipadikasya vīpsāyāṃ dyotyāyāṃ vun pratyayo 19 5, 4, 2 | gamyamānayoḥ pādaśatāntasya prātipadikasya saṅkhyādeḥ vunpratyayo bhavati, 20 6, 1, 80 | avaśyapāvyam /~dhātoḥ iti kim ? prātipadikasya niyamo ma bhūt /~tatra ko 21 6, 1, 85 | prātipadikāprātipadikayor yaḥ ekādeśaḥ sa prātipadikasya antavad bhavati, yathā śakyate 22 6, 4, 155| laghīyān /~ṇāviṣṭhavat prātipadikasya kāryaṃ bhavati iti vaktavyam /~ 23 6, 4, 155| bhāradvājīyāstu paṭhanti, ṇāviṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparavinmatorlukkanartham 24 8, 2, 7 | padasya iti vartate /~prātipadikasya padasya yo 'ntyo nakāraḥ 25 8, 4, 11 | kr̥dantena+eva samāse sati prātipadikasya uttarapadasya+eva sato nakāro