Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
namut 2
namyadibhyah 1
nan 9
nañ 25
nana 11
naña 7
nanabhavam 1
Frequency    [«  »]
25 mantre
25 manye
25 mukham
25 nañ
25 pratipadikasya
25 pratyahara
25 sabdebhyo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nañ

   Ps, chap., par.
1 1, 1, 37 | svayam, mr̥ṣā, naktam, nañ, hetau, addhā, iddhā, sāmi, 2 1, 4, 57 | bhavatu, ma bhaviṣyati /~nañ /~yāvat /~tāvat /~tvā /~ 3 2, 1, 60 | ktena nañ-viśiṣṭena anañ || PS_2,1. 4 2, 1, 60 | prakr̥tyādikaṃ tulyaṃ, tan nañ-viśiṣṭam, tena nañviśiṣṭena 5 2, 2, 6 | nañ || PS_2,2.6 ||~ _____START 6 2, 2, 6 | START JKv_2,2.6:~ nañ samarthena subantena saha 7 2, 4, 19 | tatpuruṣo 'nañ-karmadhārayaḥ || PS_2,4. 8 2, 4, 19 | uttarasūtreṣu upatiṣṭhate /~nañ-samāsaṃ karmadhārayaṃ ca 9 4, 1, 57 | saha-nañ-vidyamāna-pūrvāc ca || PS_ 10 4, 1, 57 | ṅīṣ pratiṣidhyate /~saha nañ vidyamāna evaṃ pūrvāt prātipadikāt 11 4, 1, 87 | strī-puṃsābhyāṃ nañ-snañau bhavanāt || PS_4, 12 5, 1, 121| ye bhāva. pratyayāḥ, te nañ-pūrvāt tatpuruṣāt na bhavanti 13 5, 1, 121| aramaṇīyatvam, aramaṇīyatā /~nañ-pūrvāt iti kim ? bārhaspatyam /~ 14 5, 2, 27 | START JKv_5,2.27:~ vi nañ ity etābhyāṃ yathāsaṅkhyaṃ 15 5, 2, 27 | etābhyāṃ yathāsaṅkhyaṃ nāñ ity etau pratyayau bhavataḥ /~ 16 5, 4, 121| nañ-duḥ-subhyo hali-sakthyor 17 5, 4, 121| START JKv_5,4.121:~ nañ dus su ity etebhyaḥ parau 18 5, 4, 122| nañdussubhyaḥ ity eva /~nañ dus su ity etebhyaḥ parau 19 6, 2, 172| nañ-subhyām || PS_6,2.172 ||~ _____ 20 6, 3, 75 | nakṣatra nakra nāka ity eteṣu nañ prakr̥tyā bhavati /~na bhrājate 21 6, 3, 76 | START JKv_6,3.76:~ ekādiś ca nañ prakr̥tyā bhavati, ekaśabdasya 22 6, 3, 77 | START JKv_6,3.77:~ nañ prakr̥tyā bhavati anyatarasyām /~ 23 7, 1, 37 | samāse 'nañ-pūrve ktvo lyap || PS_7, 24 7, 1, 37 | avyayaṃ parigr̥hyate /~tena nañ anavyayaṃ canañ na bhavati /~ 25 7, 1, 37 | nañpūrvasya prasaṅga eva na asti, nañ na gatir na kārakam iti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL