Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mukhah 2
mukhakamah 1
mukhakamalam 1
mukham 25
mukhantat 1
mukhapadmam 1
mukhaparsva 1
Frequency    [«  »]
25 kumari
25 mantre
25 manye
25 mukham
25 nañ
25 pratipadikasya
25 pratyahara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

mukham

   Ps, chap., par.
1 1, 1, 20 | daip śodhane - avadātaṃ mukham /~ghu-pradeśāḥ - ghu-- 2 1, 1, 41 | upāgnimukhaḥ, pratyagnimukhaḥ /~mukhaṃ sva-aṅgam (*6,2.167) ity 3 1, 3, 20 | vyādadate pipīlikāḥ pataṅgasya mukham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 2, 2, 24 | kaṇṭhekalaḥ /~urasilomā /~uṣṭrasya mukham iva mukhaṃ yasya sa uṣṭramukhaḥ /~ 5 2, 2, 24 | urasilomā /~uṣṭrasya mukham iva mukhaṃ yasya sa uṣṭramukhaḥ /~kharamukhaḥ /~ 6 3, 2, 167| kamprā śākhā /~smeraṃ mukham /~ajasraṃ juhoti /~hiṃsraṃ 7 3, 2, 183| potram /~sūkarasya potram /~mukham /~ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 5, 1, 99 | karṇaveṣṭakābhyāṃ saṃpādi mukhaṃ kārṇaveṣṭakikaṃ mukham /~ 9 5, 1, 99 | saṃpādi mukhaṃ kārṇaveṣṭakikaṃ mukham /~vāstrayugikaṃ śarīram /~ 10 5, 2, 107| kaṇṭhavivaram mahat kharaḥ /~mukham asya asti iti sarvasmin 11 5, 4, 33 | kanpratyayo bhavati /~kālakaṃ mukhaṃ vailakṣyeṇa /~rakte - kālakaḥ 12 6, 1, 28 | ayam ādeśo bhavati /~pīnaṃ mukham /~pīnau bāhū /~pīnamuraḥ /~ 13 6, 2, 110| mukhaśabdaḥ svāṅgavācī tadā pakṣe mukhaṃ svāṅgam (*6,2.167) ity etad 14 6, 2, 155| karṇaveṣṭakābhyāṃ sampādi mukhaṃ kārṇaveṣṭakikam, na kārṇaveṣṭakikam 15 6, 2, 155| karnaveṣṭakābhyāṃ /~sampādi mukham iti /~sampādyarhahitālamarthāḥ 16 6, 2, 167| mukhaṃ svāṅgaṃ || PS_6,2.167 ||~ _____ 17 6, 2, 167| START JKv_6,2.167:~ mukham uttarapadaṃ svāṅgavāci bahuvrīhau 18 6, 2, 168| vatsa ity etebhyaḥ paraṃ mukhaṃ svāṅgavāci bahuvrīhau samāse 19 6, 2, 169| niṣṭhāntāt upamānavācinaś ca mukhaṃ svāṅgam uttarapadam anyatarasyām 20 6, 2, 185| abher mukham || PS_6,2.185 ||~ _____ 21 6, 2, 185| 6,2.185:~ abher uttaraṃ mukham antodāttaṃ bhavati /~abhimukhaḥ /~ 22 6, 2, 186| 2.186:~ apāc ca+uttaraṃ mukham antodāttaṃ bhavati /~apamukhaḥ /~ 23 7, 4, 46 | daip śodhane - avadātam mukham /~ayam ādeśaḥ thāntaḥ iṣyate /~ 24 7, 4, 47 | ghoḥ ity eva, avadātam mukham /~upasargāt iti paccamīnirdeśād 25 8, 4, 28 | bhāṣāyām api bhavati, praṇasaṃ mukham /~upasargāc ca iti nāsikāyā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL