Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] manyater 2 manyates 1 manyati 1 manye 25 manyoge 7 manyum 1 map 2 | Frequency [« »] 25 krrtah 25 kumari 25 mantre 25 manye 25 mukham 25 nañ 25 pratipadikasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances manye |
Ps, chap., par.
1 1, 4, 57 | ām /~āho /~atho /~nanu /~manye /~mithyā /~asi /~brūhi /~ 2 1, 4, 106| ca ekavad bhavati /~ehi manye odanam bhokṣyase iti, na 3 1, 4, 106| bhuktaḥ so 'tithibhiḥ /~ehi manye rathena yāsyasi, na hi yāsyasi, 4 2, 3, 17 | anādarastiraskāraḥ /~na tvā tr̥ṇaṃ manye, na tvā tr̥ṇāya manye /~ 5 2, 3, 17 | tr̥ṇaṃ manye, na tvā tr̥ṇāya manye /~na tvā busaṃ manye, na 6 2, 3, 17 | tr̥ṇāya manye /~na tvā busaṃ manye, na tvā busāya manye /~manyati- 7 2, 3, 17 | busaṃ manye, na tvā busāya manye /~manyati-grahaṇaṃ kim ? 8 2, 3, 17 | iti kim ? aśmānaṃ dr̥ṣadaṃ manye manye kaṣṭhamulūkhalam /~ 9 2, 3, 17 | aśmānaṃ dr̥ṣadaṃ manye manye kaṣṭhamulūkhalam /~andhāyāstaṃ 10 2, 3, 17 | kaṣṭhamulūkhalam /~andhāyāstaṃ sutaṃ manye yasya mātā na paśyati //~ 11 2, 3, 17 | iti kim ? na tvā śr̥gālaṃ manye /~yad etad aprāṇiṣviti tad 12 2, 3, 17 | ca jñeyā /~na tvā nāvaṃ manye yāvad uttīrṇaṃ na nāvyam /~ 13 2, 3, 17 | na nāvyam /~na tvā 'nnaṃ manye yāvan na bhuktaṃ śrāddham /~ 14 2, 3, 17 | tūbhayam /~na tvā kākaṃ manye /~na tvā śr̥gālaṃ manye /~ 15 2, 3, 17 | manye /~na tvā śr̥gālaṃ manye /~iha caturthī dvitīyā ca 16 2, 3, 17 | bhavataḥ - na tvā śvānaṃ manye, na tvā śune manye /~yuṣmadaḥ 17 2, 3, 17 | śvānaṃ manye, na tvā śune manye /~yuṣmadaḥ kasmān na bhavati 18 3, 1, 27 | āha ca ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ //~kaṇḍūñ -- 19 4, 1, 117| śuṅgā-śabdaṃ strīliṅga-manye paṭhanti, tato ḍhakaṃ pratyudāharanti 20 7, 4, 92 | nayet /~prāptijñaṃ tamahaṃ manye prārabdhas tena saṅgrahaḥ //~ 21 8, 1, 46 | ehi manye prahāse lr̥ṭ || PS_8,1.46 ||~ _____ 22 8, 1, 46 | START JKv_8,1.46:~ ehi manye ity anena yuktaṃ lr̥ḍantaṃ 23 8, 1, 46 | hāsaḥ prahāsaḥ, krīḍā /~ehi manye odanaṃ bhokṣyase, na hi 24 8, 1, 46 | bhuktaḥ so 'tithibhiḥ /~ehi manye rathena yāsyasi, na hi yāsyasi, 25 8, 1, 46 | odanaṃ bhokṣye iti /~ehi manye ity uttamopādānam atantram /~