Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mantrayaite 2 mantrayaithe 2 mantrayate 1 mantre 25 mantrena 1 mantresu 2 mantresvanyaderatmanah 1 | Frequency [« »] 25 krrño 25 krrtah 25 kumari 25 mantre 25 manye 25 mukham 25 nañ | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mantre |
Ps, chap., par.
1 1, 1, 45 | la-ādeśaḥ, clerāgatasya mantre ghasa-hvara (*2,4.80) iti 2 2, 4, 80 | mantre ghasa-hvara-naśa-vr̥-daha- 3 3, 2, 71 | mantre śveta-vaha-ukthaśas-puroḍāśo 4 3, 2, 71 | etebhyo ṇvin pratyayo bhavati mantre viṣaye /~dhātu-upapada-samudāyā 5 3, 2, 72 | dhātoḥ ṇvin pratyayo bhavati mantre viṣaye /~tvaṃ yajñe varuṇasya 6 3, 3, 96 | mantre vr̥ṣa-iṣa-paca-mana-vida- 7 3, 3, 96 | bhāve striyām iti vartate /~mantre viṣaye vr̥ṣādibhyaḥ dhātubhyaḥ 8 3, 3, 97 | START JKv_3,3.97:~mantre iti na anuvartate /~ūtyādayaḥ 9 4, 4, 125| vyapadiśyate /~varcaḥ-śabdo yasmin mantre 'sti sa varcasvān /~upadhīyate 10 4, 4, 126| 126:~ aśvi-śabdo yasmin mantre 'sti so 'śvimān /~aśvimacchabdād 11 4, 4, 127| pūrvasya yato 'pavādaḥ /~yasmin mantre vayaḥ-śabdo mūrdhan-śabdaś 12 4, 4, 140| chandasyaḥ prajāpatiraṃryajño mantre vihitaḥ /~saptadaśākṣarāṇy 13 5, 1, 129| adhvaryu /~vadhū /~subhaga mantre /~udgātrādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 6, 1, 151| hvasvāc candra-uttarapade mantre || PS_6,1.151 ||~ _____ 15 6, 1, 151| sūryācandramasāviva /~mantre iti kim ? sucandrā paurṇamāsī /~ 16 6, 1, 210| nityaṃ mantre || PS_6,1.210 ||~ _____ 17 6, 1, 210| arpitaśabdasya vibhāṣā mantre 'pi icchanti /~antodātto ' 18 6, 1, 210| antodātto 'pi hy ayaṃ mantre paṭhayate, tasmin sākaṃ 19 6, 3, 131| mantre soma-aśva-indriya-viśvadevyasya 20 6, 3, 132| START JKv_6,3.132:~ mantre iti vartate /~oṣadhiśabdasya 21 6, 4, 53 | janitā mantre || PS_6,4.53 ||~ _____START 22 6, 4, 53 | nipātyate /~yo naḥ pitā janitā /~mantre iti kim ? janayitā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 23 6, 4, 73 | āyunak /~āvaḥ iti vr̥ño luṅi mantre ghasahvara iti lerluki kr̥te 24 7, 3, 19 | subhagadurbhageti paṭhyate /~subhaga mantre ity udgātrādiṣu paṭhyate /~ 25 8, 2, 67 | puras pūrvasya dāśateḥ mantre śvetavahokthaśaspuroḍāśo