Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kumaravah 1
kumarayoh 1
kumarebhyah 1
kumari 25
kumaribhih 1
kumaribhyah 2
kumaribhyam 3
Frequency    [«  »]
25 krr
25 krrño
25 krrtah
25 kumari
25 mantre
25 manye
25 mukham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kumari

   Ps, chap., par.
1 Ref | prayoktavye śakti-vaikalyāt kumārī l̥takaḥ iti prayuṅkte, tad- 2 1, 2, 27 | madhu /~ūkālo dīrghaḥ - kumārī /~gaurī /~ū3kālaḥ plutaḥ - 3 1, 2, 48 | upasarjanasya iti kim ? rāja-kumārī /~svaritatvaṃ kim ? atitantrīḥ /~ 4 1, 4, 3 | 75]~ īkara-antam - kumārī /~gaurī /~lakṣmīḥ /~śārṅgaravī /~ 5 2, 1, 1 | dadhyaśāna tvaṃ śākena /~tiṣṭhatu kumārī cchatraṃ haradevadattāt /~ 6 2, 1, 66 | aśvamacarcikā /~jātiḥ iti kim ? kumārī matallikā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 1, 70 | liṅgaviśiṣṭasya api grahaṇam iti /~kumārī śramaṇā kumāraśramaṇā /~ 8 2, 3, 46 | nīcaiḥ /~liṅga-grahaṇaṃ kim ? kumārī, vr̥kṣaḥ, kuṇḍam ity atra 9 4, 1, 2 | ekavākyatā /~ṅy-antāt tāvat - kumārī /~gaurī /~śārṅgaravī /~ṅīb- 10 4, 1, 2 | ṅīnāṃ krameṇa udāharaṇam /~kumārī, kumāryau, kumāryaḥ /~kumārīm, 11 4, 1, 20 | striyāṃ ṅīp pratyayo bhavati /~kumārī /~kiśorī /~barkarī /~prathame 12 4, 1, 171| ājādyaḥ /~taparakaranam kim ? kumārī nāma janapadasamānaśabdaḥ 13 4, 2, 13 | upapannaḥ kaumāraḥ patiḥ /~kumārī-śabdād dvitīyāsamarthād 14 4, 2, 13 | pratyayaḥ /~apūrvapatiḥ kumārī patim upapannā kaumārī bhāryā /~ 15 5, 2, 116| inir eva+iṣyate /~yavakhada kumārī nau ity etebhya ikann eva+ 16 5, 2, 116| pūrvaṃ paṭhitāḥ /~yavakhada /~kumārī /~nau /~śīrṣān nañaḥ - aśīrṣī, 17 6, 1, 68 | parṇadhvat /~ṅyantāt - kumārī /~gaurī /~śārṅgaravī /~ābantāt - 18 6, 1, 101| dadhyatra /~aci ity eva, kumārī śete /~nājjhalau (*1,1.10) 19 6, 1, 127| madhu atra, madhvatra /~kumāri atra, kumāryatra /~kiśori 20 6, 1, 128| khaṭva r̥śyaḥ /~māla r̥śyaḥ /~kumāri r̥śyaḥ /~hotr̥ r̥śyaḥ /~ 21 6, 1, 161| anudāttasyādirudātto bhavati /~kumāra ī kumārī /~kumāraśabdo 'ntodāttaḥ, 22 6, 4, 148| ātreyaḥ /~avarṇāntasya īkāre - kumārī /~gaurī /~śārṅgaravī /~avarṇāntasya 23 7, 3, 107| nadyāḥ khalv api - he kumāri /~he śārṅgaravi /~he brahmabandhu /~ 24 7, 3, 108| he vāyo /~he paṭo /~he kumāri, he brahmabandhu ity evam 25 8, 4, 57 | madhum̐, madhu /~kumārīm̐, kumārī /~aṇaḥ iti kim ? kartr̥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL