Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] krrtadvirvacananam 1 krrtadvirvacanat 1 krrtadvirvacano 1 krrtah 25 krrtaih 1 krrtajantakaryapratipattyartham 1 krrtaka 1 | Frequency [« »] 25 jivati 25 krr 25 krrño 25 krrtah 25 kumari 25 mantre 25 manye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances krrtah |
Ps, chap., par.
1 1, 1, 26 | niśṭhā-sañjñau bhavataḥ /~kr̥taḥ /~kr̥tavān /~bhuktaḥ /~bhuktavān /~ 2 1, 3, 78 | prakaraṇena ātmanepada-niyamaḥ kr̥taḥ, na prasmaipada-niyamaḥ /~ 3 2, 1, 59 | vacanam /~aśreṇayaḥ śrenayaḥ kr̥tāḥ śreṇikr̥tāḥ /~ekakr̥tāḥ /~ 4 2, 3, 1 | kriyate kaṭaḥ /~kr̥t - kr̥taḥ kaṭaḥ /~taddhitaḥ - śatyaḥ /~ 5 3, 3, 113| bahula-grahaṇād anye 'pi kr̥taḥ yathāprāptam abhidheyaṃ 6 3, 4, 1 | agniṣṭomayājyasaya putro janitā / kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi 7 3, 4, 70 | bhavatā /~ktaḥ karmaṇi - kr̥taḥ kaṭo bhavatā /~bhukta odano 8 4, 1, 104| nairantarya-pratiṣedho na kr̥taḥ syāt ? tatra+idaṃ na sidhyati, 9 4, 3, 77 | JKv_4,3.77:~ vidyā-yoni-kr̥taḥ sambandho yeṣāṃ te vidyā- 10 4, 3, 87 | kim ? subhdrām adhikr̥tya kr̥taḥ prāsādaḥ /~lubākhyāyikārthasya 11 4, 3, 116| sa bhavati /~vararucinā kr̥tāḥ vārarucāḥ ślokāḥ /~haikupādo 12 4, 4, 93 | chandasyaḥ /~chandasā icchayā kr̥taḥ ity arthaḥ /~icchā-paryāya 13 5, 1, 9 | apavādaḥ /~ātmann iti nalopo na kr̥taḥ prakr̥ti-parimāṇa-jñāpana- 14 5, 2, 5 | sarvacarmaṇaḥ kr̥taḥ kha-khañau || PS_5,2.5 ||~ _____ 15 5, 2, 5 | śabdāt tr̥tīyāsamarthāt kr̥taḥ ity asminn arthe kha-khañau 16 5, 2, 5 | draṣṭavyaḥ /~sarvaś carmaṇā kr̥taḥ ity etasmin vākyārthe vr̥ttiḥ /~ 17 5, 2, 115| tāvat - svavān /~khavān /~kr̥taḥ - kārakavān /~jāteḥ - vyāghravān /~ 18 5, 3, 106| upanipātaḥ /~taiśca tasya vadhaḥ kr̥taḥ /~tatra yo devadattasya 19 6, 3, 6 | yogavibhāgāt samāsaḥ /~ātmanā vā kr̥taḥ pañcamaḥ ātmanāpañcamaḥ /~ 20 7, 2, 11 | na kr̥tam visarjanīyaś ca kr̥taḥ iti /~glājisthaś ca kṣnuḥ (* 21 7, 2, 80 | asiddhatvamanāśritya ādguṇaḥ kr̥taḥ, sautratvān nirdeśasya iti /~ 22 8, 2, 42 | chinnavān /~radābhyām iti kim ? kr̥taḥ /~kr̥tavān /~raḥ ity atra 23 8, 2, 73 | chandasi (*7,3.97) iti īḍ na kr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 8, 3, 4 | pūrvaḥ, yasya anunāsikaḥ na kr̥taḥ, tataḥ paro 'nusvāra āgamaḥ 25 8, 4, 40 | ścau iti saptamīnirdeśo na kr̥taḥ, pūrveṇa pareṇa ca ścunā