Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
krrtadvirvacananam 1
krrtadvirvacanat 1
krrtadvirvacano 1
krrtah 25
krrtaih 1
krrtajantakaryapratipattyartham 1
krrtaka 1
Frequency    [«  »]
25 jivati
25 krr
25 krrño
25 krrtah
25 kumari
25 mantre
25 manye
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

krrtah

   Ps, chap., par.
1 1, 1, 26 | niśṭhā-sañjñau bhavataḥ /~kr̥taḥ /~kr̥tavān /~bhuktaḥ /~bhuktavān /~ 2 1, 3, 78 | prakaraṇena ātmanepada-niyamaḥ kr̥taḥ, na prasmaipada-niyamaḥ /~ 3 2, 1, 59 | vacanam /~aśreṇayaḥ śrenayaḥ kr̥tāḥ śreṇikr̥tāḥ /~ekakr̥tāḥ /~ 4 2, 3, 1 | kriyate kaṭaḥ /~kr̥t - kr̥taḥ kaṭaḥ /~taddhitaḥ - śatyaḥ /~ 5 3, 3, 113| bahula-grahaṇād anye 'pi kr̥taḥ yathāprāptam abhidheyaṃ 6 3, 4, 1 | agniṣṭomayājyasaya putro janitā / kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi 7 3, 4, 70 | bhavatā /~ktaḥ karmaṇi - kr̥taḥ kaṭo bhavatā /~bhukta odano 8 4, 1, 104| nairantarya-pratiṣedho na kr̥taḥ syāt ? tatra+idaṃ na sidhyati, 9 4, 3, 77 | JKv_4,3.77:~ vidyā-yoni-kr̥taḥ sambandho yeṣāṃ te vidyā- 10 4, 3, 87 | kim ? subhdrām adhikr̥tya kr̥taḥ prāsādaḥ /~lubākhyāyikārthasya 11 4, 3, 116| sa bhavati /~vararucinā kr̥tāḥ vārarucāḥ ślokāḥ /~haikupādo 12 4, 4, 93 | chandasyaḥ /~chandasā icchayā kr̥taḥ ity arthaḥ /~icchā-paryāya 13 5, 1, 9 | apavādaḥ /~ātmann iti nalopo na kr̥taḥ prakr̥ti-parimāṇa-jñāpana- 14 5, 2, 5 | sarvacarmaṇaḥ kr̥taḥ kha-khañau || PS_5,2.5 ||~ _____ 15 5, 2, 5 | śabdāt tr̥tīyāsamarthāt kr̥taḥ ity asminn arthe kha-khañau 16 5, 2, 5 | draṣṭavyaḥ /~sarvaś carmaṇā kr̥taḥ ity etasmin vākyārthe vr̥ttiḥ /~ 17 5, 2, 115| tāvat - svavān /~khavān /~kr̥taḥ - kārakavān /~jāteḥ - vyāghravān /~ 18 5, 3, 106| upanipātaḥ /~taiśca tasya vadhaḥ kr̥taḥ /~tatra yo devadattasya 19 6, 3, 6 | yogavibhāgāt samāsaḥ /~ātmanā kr̥taḥ pañcamaḥ ātmanāpañcamaḥ /~ 20 7, 2, 11 | na kr̥tam visarjanīyaś ca kr̥taḥ iti /~glājisthaś ca kṣnuḥ (* 21 7, 2, 80 | asiddhatvamanāśritya ādguṇaḥ kr̥taḥ, sautratvān nirdeśasya iti /~ 22 8, 2, 42 | chinnavān /~radābhyām iti kim ? kr̥taḥ /~kr̥tavān /~raḥ ity atra 23 8, 2, 73 | chandasi (*7,3.97) iti īḍ na kr̥taḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 24 8, 3, 4 | pūrvaḥ, yasya anunāsikaḥ na kr̥taḥ, tataḥ paro 'nusvāra āgamaḥ 25 8, 4, 40 | ścau iti saptamīnirdeśo na kr̥taḥ, pūrveṇa pareṇa ca ścunā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL