Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
krrnma 1
krrnmejantah 1
krrnnadyah 1
krrño 25
krrnomyaresthah 1
krrnoti 1
krrntati 1
Frequency    [«  »]
25 inih
25 jivati
25 krr
25 krrño
25 krrtah
25 kumari
25 mantre
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

krrño

   Ps, chap., par.
1 1, 3, 63 | ām-pratyayavat kr̥ño 'nuprayogasya || PS_1,3. 2 1, 3, 63 | ām-pratyayasya+iva dhātoḥ kr̥ño 'nuprayogasya ātmanepadaṃ 3 1, 3, 63 | kr̥-śabdād ārabhya yāvat kr̥ño dvitīya-tr̥tīya-śamba-bījāt 4 1, 3, 71 | mithyopapadāt kr̥ño 'bhyāse || PS_1,3.71 ||~ _____ 5 3, 1, 120| START JKv_3,1.120:~ kr̥ño vr̥ṣaś ca vibhāṣā kyap pratyayo 6 3, 2, 14 | iti siddhe dhātu-grahaṇaṃ kr̥ño hetvādiṣu ṭapratiṣedha-artham /~ 7 3, 2, 20 | kr̥ño hetu-tācchīlya-ānulomyeṣu || 8 3, 2, 21 | aruṣkaraḥ /~kiṃyattadbahuṣu kr̥ño 'jvidhānam /~kiṅkarā /~yatkarā /~ 9 3, 4, 26 | svādvartheṣu upapadeṣu kr̥ño ṇamul pratyayo bhavati /~ 10 3, 4, 27 | anyathādiṣu upapadesu kr̥ño ṇamul pratyayo bhavati, 11 3, 4, 28 | yathātatha-śabdayor upapadayoḥ kr̥ño ṇamul pratyayo bhavati asūyāprativacane 12 3, 4, 63 | tūṣṇīṃ-bhāvam /~bhū-grahaṇaṃ kr̥ño nivr̥̄tty-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 4, 58 | kr̥ño dvitīya-tr̥tīya-śamba-bījāt 14 5, 4, 58 | kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge, na anyatra /~punaḥ 15 5, 4, 59 | kr̥ṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /~dviguṇaṃ vilekhanaṃ 16 5, 4, 60 | gamyamānāyāṃ ḍāc pratyayo bhavati kr̥ño yoge /~samayākaroti /~samayaṃ 17 5, 4, 61 | ativyathane ḍāc pratyayo bhavati kr̥ño yoge sati /~ativyathanam 18 5, 4, 62 | niṣkulaśabdāt niṣkoṣane vartamānāt kr̥ño yoge ḍāc pratyayo bhavati /~ 19 5, 4, 63 | ānulomye vartamānābhyāṃ kr̥ño yoge ḍāc pratyayo bhavati /~ 20 5, 4, 64 | gamyamāne ḍāc pratyayo bhavati kr̥ño yoge /~prātikūlyaṃ pratikūlatā /~ 21 5, 4, 65 | pākaviṣaye ḍāc pratyayo bhavti kr̥ño yoge /~śūle pacati śūlākaroti 22 5, 4, 66 | aśapathe ḍāc pratyayo bhavati kr̥ño yoge /~satyaśabdo 'nr̥tapratipakṣavacanaḥ /~ 23 5, 4, 67 | parivāpaṇe ḍāc pratyayo bhavati kr̥ño yoge /~parivāpaṇaṃ muṇḍanam /~ 24 6, 2, 76 | ādyudāttaṃ bhavati, sa cedaṇ kr̥ño na bhavati /~tantuvāyaḥ /~ 25 7, 2, 13 | dudrotha susrotha /~śuśrotha /~kr̥ño 'suṭkasya+iti vaktavyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL