Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jivatad 2 jivatat 4 jivates 1 jivati 25 jivato 1 jivatu 2 jive 1 | Frequency [« »] 25 dvigor 25 ghah 25 inih 25 jivati 25 krr 25 krrño 25 krrtah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jivati |
Ps, chap., par.
1 2, 1, 60 | bhedakau /~aśitānaśitena jīvati /~kliṣṭākliśitena vartate /~ 2 3, 3, 153| akacciti iti kim ? kaccij jīvati te mātā kaccij jīvati te 3 3, 3, 153| kaccij jīvati te mātā kaccij jīvati te pitā /~mārāvida tvāṃ 4 3, 3, 153| mārāvida tvāṃ pr̥cchāmi kaccij jīvati pārvatī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 3, 3, 173| āśiṣi iti kim ? ciraṃ jīvati devadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 1, 163| jīvati tu vaṃśye yuvā || PS_4,1. 7 4, 1, 163| vaṃśyaḥ pitrādiḥ /~tasmin jīvati sati pautraprabhr̥ty-apatyaṃ 8 4, 1, 164| 1.164:~ bhratari jyayasi jīvati kanīyān bhrātā yuva-sañjño 9 4, 1, 164| vaṃśye bhrātari jyāyasi jīvati yuva-sañjño bhavati /~avaṃśya- 10 4, 1, 164| vaṃśyaḥ /~akāraṇatvāt /~gārgye jīvati, gārgyāyaṇo asya kanīyān 11 4, 1, 165| anyasmin sapiṇḍe sthaviratare jivati || PS_4,1.165 ||~ _____ 12 4, 1, 165| anyasmin sapiṇḍe sthaviratare jīvati pautraprabhr̥ter apatyaṃ 13 4, 1, 165| yuvasañjñam vā bhavati /~prakr̥taṃ jīvati-grahaṇaṃ sapiṇḍasya viśeṣaṇam, 14 4, 1, 165| pitāmahe bhrātari vayasādhike jivati /~gargasya apatyaṃ gārgyāyaṇaḥ 15 4, 1, 165| sthānavayonayūne gārgya eva bhavati /~jīvati iti kim ? mr̥te mr̥to vā 16 4, 4, 12 | vetana-ādibhyo jīvati || PS_4,4.12 ||~ _____START 17 4, 4, 12 | vetanādibhyaḥ śabdebhyaḥ jīvati ity etasminn arthe ṭhak 18 4, 4, 12 | pratyayo bhavati /~vetanena jīvati vaitanikaḥ karmakaraḥ /~ 19 4, 4, 13 | tr̥tīyāsamarthābhyāṃ ṭhan pratyayo bhavati jīvati ity etasmin viṣaye /~ṭhako ' 20 4, 4, 13 | ṭhako 'pavādaḥ /~vasnena jīvati vasnikaḥ /~kraya-vikraya- 21 4, 4, 14 | bhavati, cakārāṭ ṭhaṃś ca, jīvati ity etasmin viṣaye /~āyudhena 22 5, 2, 21 | vrātena jīvati || PS_5,2.21 ||~ _____START 23 5, 2, 21 | śabdāt tr̥tīyāsamarthāt jīvati ity asminn arthe khañ pratyayo 24 5, 2, 21 | karma vrātam /~tena vrātena jīvati vrātīnaḥ /~teṣām eva vrātānāmanyatama 25 5, 2, 21 | ucyate /~yastvanyastadīyena jīvati tatra na+iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~