Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tasvaritam 1 tasvat 4 tasy 1 tasya 590 tasyadibhyah 1 tasyah 10 tasyai 8 | Frequency [« »] 867 api 672 atra 646 tatra 590 tasya 579 grahanam 549 evam 538 tu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tasya |
Ps, chap., par.
501 7, 3, 35 | prakr̥tyantaraṃ vyañjanānto 'sti, tasya ayaṃ pratiṣedho vidhīyate /~ 502 7, 3, 37 | na bhavati /~lugāgamastu tasya vaktavyaḥ /~pālayati /~dhūñprīñor 503 7, 3, 47 | eṣām ātaḥ sthāne yo 'kāras tasya itvaṃ na bhavati udīcāmācaryāṇāṃ 504 7, 3, 47 | ity ayam abhāṣitapuṃskaḥ, tasya abhāṣitapuṃskāc ca (*7,3. 505 7, 3, 47 | bhāṣitapuṃskād yaḥ ṭāp utpadyate tasya ke 'ṇaḥ (*7,4.13) iti yo 506 7, 3, 48 | vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena 507 7, 3, 49 | abhāṣitapuṃskāt ātaḥ sthāne yo 'kāraḥ tasya ācāryāṇām ākārādeśo bhavati /~ 508 7, 3, 50 | aṅgasya nimittam, pratyayaḥ, tasya pratyayaṭhasya ikaḥ ity 509 7, 3, 57 | jirbhavati, tathāpi lākṣaṇikatvāt tasya grahaṇaṃ na bhavati, jijyatuḥ, 510 7, 3, 76 | lumatāśabdena lupte ya daṅgaṃ tasya kārye sa pratiṣedhaḥ /~na 511 7, 3, 119| ṅeḥ aukārādeśo bhavati, tasya ca gheḥ akārādeśo bhavati /~ 512 7, 4, 1 | caṅpare ṇau yadaṅgam, tasya upadhāyā hrasvo bhavati /~ 513 7, 4, 9 | tu daya dāne ity asya /~tasya hi liti ām vihitaḥ /~digyādeśena 514 7, 4, 67 | svāpiḥ ṇyanto gr̥hyate, tasya abhyāsanimittena pratyayena 515 7, 4, 69 | iṇo 'ṅgasya yo 'bhyāsaḥ tasya dīrgho bhavati kiti liṭi 516 7, 4, 85 | anunāsikāntasya aṅgasya yo 'bhyāsaḥ tasya akārāntasya nugāgamo bhavati 517 7, 4, 90 | r̥dupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati yaṅyaṅlukoḥ 518 7, 4, 91 | r̥dupadhasya aṅgasya yo 'bhyāsas tasya rugrikau āgamau bhavataḥ, 519 7, 4, 92 | r̥kārāntasya aṅgasya yo 'bhyāsaḥ tasya rugrikau āgamau bhavataḥ 520 7, 4, 93 | dhātvakṣare parato yo 'bhyāsaḥ tasya caṅpare ṇau parataḥ sanīva 521 8, 1, 1 | pacatiśabdo dvirāvartate, tasya dve āvr̥ttī bhavataḥ /~sarvasya 522 8, 1, 2 | tasya param āmreḍitam || PS_8, 523 8, 1, 2 | START JKv_8,1.2:~ tasya dviruktasya yat paraṃ śabdarūpaṃ 524 8, 1, 4 | vipsāyāṃ ca yad vartate tasya dve bhavataḥ /~keṣu nityatā ? 525 8, 1, 55 | ekāntaram āmantritaṃ yat tasya ekaśruter anudāttasya ca 526 8, 1, 65 | samarthagrahaṇam, vyabhicāritvāt tasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 527 8, 1, 70 | kriyāyogādāṅityeṣa gatiḥ, tasya gatau ity etasmin na sati 528 8, 2, 1 | asiddhatvāṇ ṇau ca yaḥ ṭilopaḥ, tasya sthānivadbhāvāt tha ity 529 8, 2, 1 | paraṃ lakṣaṇaṃ tatprati tasya asiddhatvān na pravartate /~ 530 8, 2, 3 | udāttaḥ (*8,2.5) ity udāttaḥ /~tasya ? siddhatvaṃ vaktavyam /~ 531 8, 2, 3 | udāttaḥ (*8,2.5) iti udāttaḥ /~tasya siddhatvāt ya punaḥ eṅaḥ 532 8, 2, 3 | chandasi (*8,3.1) iti rutvam, tasya saṃyogāntasya lopasya asiddhatvāt 533 8, 2, 3 | takāralopo nipātyate, tadā tasya asiddhatvāt iḍāgamaḥ prāpnoti /~ 534 8, 2, 3 | dhātuḥ sakārādiḥ paṭhyate, tasya ścutvasya asiddhatvāt aṭ 535 8, 2, 4 | udāttanivr̥ttisvareṇa ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ sa udāttayaṇ, 536 8, 2, 4 | saptamyekavacanasya svaritatvam, tasya yaṇādeśaḥ svaritayaṇ, tasmāt 537 8, 2, 6 | iti karmapravacanīyaḥ, tasya prāditvāt samāse sati avyayapūrvaprakr̥tisvaratvena 538 8, 2, 7 | padasya yo 'ntyo nakāraḥ tasya lopo bhavati /~rājā /~rājabhyām /~ 539 8, 2, 7 | anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 540 8, 2, 12 | rājāsandī bhavati iti /~tasya sañjñāyām (*8,2.11) iti 541 8, 2, 12 | iti prakr̥tyantaram asti, tasya etan nipātanaṃ nakāralopābhāvārtham, 542 8, 2, 16 | mūrdhanvatī /~nuṭaḥ asiddhatvāt tasya ca vatvaṃ na bhavati, tataḥ 543 8, 2, 18 | bhidādiṣu pāṭhād bhavati /~tasya hi kr̥tasamprasāraṇasya 544 8, 2, 19 | parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo bhavati /~ 545 8, 2, 19 | atra ca yo 'yam ekādeśaḥ, tasya sthānivadbhāvād ayateḥ upasargasya 546 8, 2, 21 | etad api sāpavādam eva, tasya doṣaḥ saṃyogādilopalatvaṇatveṣu 547 8, 2, 22 | pari ity etasya yo rephaḥ tasya ghaśabde aṅkaśabde ca parato 548 8, 2, 23 | nāprāpte tadārabhyāte iti tasya bādhakaṃ bhavati, yaśaḥ, 549 8, 2, 38 | kr̥tadvirvacano nirdiśyate /~tasya jhalantasya baśaḥ sthāne 550 8, 2, 50 | pradīpādhikaraṇo vātyarthaḥ, vātastu tasya karaṇam iti bhavaty eva 551 8, 2, 62 | dhātoḥ sa kvinpratyayaḥ, tasya padasyālo 'ntyasya kavargādeśo 552 8, 2, 83 | aśūdraviṣaye yad vākyaṃ vartate tasya ṭeḥ pluta udātto bhavati /~ 553 8, 2, 83 | edhi sthālin /~yāvac ca tasya asūyakatvaṃ na jñāyate tāvad 554 8, 2, 84 | dhūte yad vākyaṃ vartate tasya ṭeḥ pluto bhavati, sa ca+ 555 8, 2, 86 | ādinā yaḥ pluto vihitaḥ, tasya+eva ayaṃ sthāniviśeṣaḥ ucyate /~ 556 8, 2, 87 | prārambhaḥ, tatra yaḥ oṃśabdaḥ tasya pluto bhavati /~o3m agnimīlle 557 8, 2, 94 | pracyāvanaṃ nigrahaḥ /~anuyogaḥ tasya matasya āviṣkaraṇam /~tatra 558 8, 2, 94 | nigr̥hyānuyoge yad vākyaṃ vartate tasya ṭeḥ pluto bhavati vibhāṣā /~ 559 8, 2, 95 | bhartsane dvirvacanam uktam, tasya āmreḍitaṃ plavate /~caura 560 8, 2, 97 | vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamāṇānāṃ vākyānāṃ 561 8, 2, 99 | pratiśravaṇe yad vākyaṃ vartate tasya ṭeḥ pluto bhavati /~māṃ 562 8, 2, 104| tiṅantam ākāṅkṣaṇaṃ yat tasya svaritaḥ pluto bhavati /~ 563 8, 2, 108| yadā bhavati plutapūrvas tasya yaṇaṃ vidadhātyapavādam /~ 564 8, 3, 13 | bhavati /~saty api padādhikāre tasya asambhavād apadāntasya ḍhakārasya 565 8, 3, 13 | jaśtvāpavādo vijñātuṃ śakyate, tasya hi līḍhādiḥ viṣayaḥ sambhavati /~ 566 8, 3, 33 | prāpte vakāro vidhīyate /~tasya asiddhatvād hali iti mo ' 567 8, 3, 39 | iṇaḥ paro yo visarjanīyaḥ tasya ṣakāro bhavati, anyasya 568 8, 3, 41 | rephasya yo visarjanīyaḥ, tasya apratyayavisarjanīyatvāt 569 8, 3, 43 | prakr̥taṃ padaṃ tadantaṃ tasya api viśeṣaṇaṃ nyāyyam //~ 570 8, 3, 56 | dhātoḥ sāḍrūpasya yaḥ sakāraḥ tasya mūrdhanyaḥ ādeśo bhavati /~ 571 8, 3, 56 | saha ḍena vartate saḍaḥ, tasya apatyaṃ sādiḥ /~sāḍgrahaṇaṃ 572 8, 3, 59 | yaḥ sakāraḥ iṇkor uttaraḥ tasya mūrdhanyo bhavati ādeśaḥ /~ 573 8, 3, 61 | kim ? abhyāsāt yā prāptiḥ tasyā niyamo yathā syāt, dhātoḥ 574 8, 3, 61 | syāt, dhātoḥ yā prāptis tasyā niyamo mā bhūt, pratīṣiṣati /~ 575 8, 3, 78 | ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati /~ 576 8, 3, 79 | ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati vibhāṣā /~ 577 8, 3, 105| iti nipāta iha gr̥hyate, tasya pūrvapadasthānnimittāt uttarasya 578 8, 3, 113| sahirayaṃ sodhabhūto gr̥hyate /~tasya sakārasya mūrdhanyādeśo 579 8, 3, 114| syāt, abhyāsādyā prāptiḥ tasyā mā bhūt iti /~tathā ca+eva+ 580 8, 4, 11 | vibhaktau ca yo nakāraḥ tasya pūrvapadasthānnimittād uttarasy 581 8, 4, 11 | prātipadikastho yo 'ntyo nakāraḥ tasya+idaṃ ṇatvam iṣyati /~iha 582 8, 4, 14 | ṇopadeśasya dhātor yo nakāraḥ tasya upasargasthān nimittād uttarasya 583 8, 4, 29 | yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittād uttarasya 584 8, 4, 40 | vr̥kṣaśśete /~plakṣaśśete /~tasya+eva cavargeṇa - vr̥kṣaścinoti /~ 585 8, 4, 40 | agnicicchete /~somasucchete /~tasya+eva cavargeṇa - agniciccinoti /~ 586 8, 4, 41 | vr̥kṣaṣṣaṇḍe /~plakṣaṣṣaṇḍe /~tasya+eva ṭavargeṇa - vr̥kṣaṣṭīkate /~ 587 8, 4, 41 | kr̥ṣīṣṭa /~kr̥ṣīṣṭhāḥ /~tasya+eva ṭavargeṇa - agniciṭtīkate /~ 588 8, 4, 58 | nakārasya anusvāraḥ kriyate /~tasya api parasavarṇena punar 589 8, 4, 58 | punar nakāra eva bhavati /~tasya api asiddhatvāt punar ṇatvaṃ 590 8, 4, 68 | kāryārthamakāro vivr̥taḥ pratijñātaḥ, tasya tathābhūtasya eva prayogo