Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] inhanpusaryamnam 3 ini 11 iñi 4 inih 25 inina 1 iniprakarane 1 inir 7 | Frequency [« »] 25 dhañ 25 dvigor 25 ghah 25 inih 25 jivati 25 krr 25 krrño | Jayaditya & Vamana Kasikavrtti IntraText - Concordances inih |
Ps, chap., par.
1 3, 2, 93 | vi-pūrvat krīṇāter dhātoḥ iniḥ pratyayo bhavati /~karmaṇi 2 3, 2, 156| prajor iniḥ || PS_3,2.156 ||~ _____ 3 3, 2, 156| javateḥ tacchīlādiṣu kartr̥ṣu iniḥ pratyayo bhavati /~prajavī, 4 3, 2, 157| jiprabhr̥tibhyo dhātubhyaḥ iniḥ pratyayo bhavati tacchīlādiṣu 5 4, 2, 11 | pāṇḍukambalād iniḥ || PS_4,2.11 ||~ _____START 6 4, 2, 11 | rathaḥ ity etasminn arthe iniḥ pratyayo bhavati /~aṇo ' 7 4, 2, 62 | anubrāhmaṇād iniḥ || PS_4,2.62 ||~ _____START 8 4, 2, 62 | 62:~ anubrāhmaṇa-śabdāt iniḥ pratyayo bhavati tadadhīte 9 4, 3, 111| karmanda-kr̥śāśvād iniḥ || PS_4,3.111 ||~ _____ 10 4, 3, 111| karmanda-kr̥śāśva-śabdābhyām iniḥ pratyayo bhavati tena proktam 11 4, 4, 23 | JKv_4,4.23:~ cūrṇa-śabdād iniḥ pratyayo bhavati saṃsr̥ṣte /~ 12 5, 2, 86 | pūrvāt anena ity asminn arthe iniḥ pratyayo bhavati /~pūrvaṃ 13 5, 2, 87 | pūrvaśabdāntāt anena ity asminn arthe iniḥ pratyayo bhavati /~pūrvaṃ 14 5, 2, 88 | prātipadikebhyaḥ anena ity asminn arthe iniḥ pratyayo bhavati /~iṣṭamanena 15 5, 2, 128| upatāpa-garhyāt prāṇisthād iniḥ || PS_5,2.128 ||~ _____ 16 5, 2, 128| śabdebhyaḥ prāṇisthārthavācibhyaḥ iniḥ pratyayo bhavati matvarthe /~ 17 5, 2, 129| vāta-atisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena 18 5, 2, 130| pūraṇapratyayāntāt prātipadikāt iniḥ pratyayo bhavati matvarthe 19 5, 2, 131| ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe /~ 20 5, 2, 132| dharmādyantāt prātipadikāt iniḥ pratyayo niyamyate /~brahmaṇānāṃ 21 5, 2, 133| JKv_5,2.133:~ hastaśabdāt iniḥ pratyayo niyamyate matvarthe, 22 5, 2, 134| JKv_5,2.134:~ varṇaśabdāt iniḥ pratyayo bhavati matvarthe 23 5, 2, 135| ādibhyaḥ prātipadikebhya iniḥ pratyayo bhavati samudāyena 24 5, 2, 136| anyatarasyāṃ grahaṇena prakr̥taḥ iniḥ samuccīyate /~balavān, bālī /~ 25 5, 2, 137| prātipadikān maśabdāntāc ca iniḥ pratyayo bhavati matvarthe,