Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ghadi 1
ghadinam 1
ghadisu 4
ghah 25
ghajo 1
ghakalatanesu 1
ghakara 1
Frequency    [«  »]
25 bhoktum
25 dhañ
25 dvigor
25 ghah
25 inih
25 jivati
25 krr
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ghah

   Ps, chap., par.
1 1, 1, 22 | tarap-tamapau ghaḥ || PS_1,1.22 ||~ _____START 2 1, 1, 45 | 1,1.20) tarap-tamapau ghaḥ (*1,1.23), ghu-grahaṇeṣu 3 3, 3, 84 | parau ghaḥ || PS_3,3.84 ||~ _____START 4 3, 3, 118| puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 ||~ _____ 5 3, 3, 118| adhikaranayor abhidheyayoḥ dhātoḥ ghaḥ pratyayo bhavati samudāyena 6 3, 3, 123| iti kim ? udakodañcanaḥ /~ghaḥ kasmān na pratyudāhriyate ? 7 3, 3, 125| dhātoḥ karaṇa-adhikaraṇayoḥ ghaḥ pratyayo bhavati /~cakārāt 8 4, 1, 138| kṣatrād ghaḥ || PS_4,1.138 ||~ _____ 9 4, 1, 138| 138:~ kṣatra-śabdād apatye ghaḥ pratyayo bhavati /~kṣatriyaḥ /~ 10 4, 2, 27 | aponaptr-apāṃnaptr̥bhyāṃ ghaḥ || PS_4,2.27 ||~ _____START 11 4, 2, 27 | apāṃnaptr̥ ity etābhyāṃ ghaḥ pratyayo bhavati 'sya 12 4, 4, 118| samudra-abhrād ghaḥ || PS_4,4.118 ||~ _____ 13 4, 4, 118| samudra-śabdāt abhra-śabdāc ca ghaḥ pratyayo bhavati tatra bhavaḥ 14 4, 4, 135| sahasreṇa saṃmitau ghaḥ || PS_4,4.135 ||~ _____ 15 4, 4, 135| sammita ity etasminn arthe ghaḥ pratyayo bhavati /~sammitaḥ 16 4, 4, 136| matvarthe ca sahasra-śabdāt ghaḥ pratyayo bhavati /~sahasram 17 4, 4, 141| nakṣatrād ghaḥ || PS_4,4.141 ||~ _____ 18 4, 4, 141| 4.141:~ nakṣatra-śabdād ghaḥ pratyayo bhavati svārthe /~ 19 5, 2, 40 | kim-idam-bhyāṃ vo ghaḥ || PS_5,2.40 ||~ _____START 20 5, 4, 11 | avyayebhyaś ca yo vihito ghaḥ sa kimettiṅavyayaghaḥ, tadantāt 21 6, 1, 201| kṣayaḥ /~puṃsi sañjñāyāṃ ghaḥ prayeṇa (*3,3.118) iti ghapratyayāntasya 22 6, 1, 202| jayaḥ /~puṃsi sañjñāyāṃ ghaḥ prāyeṇa (*3,3.118) iti ghaḥ, 23 6, 1, 202| ghaḥ prāyeṇa (*3,3.118) iti ghaḥ, tasya pratyayasvaraḥ prāptaḥ /~ 24 6, 3, 90 | kiyān /~kimiṃdaṃbhyāṃ vo ghaḥ (*5,2.40) iti vatup /~dr̥kṣe 25 8, 2, 32 | dāder dhātor ghaḥ || PS_8,2.32 ||~ _____START


IntraText® (V89) Copyright 1996-2007 EuloTech SRL