Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvigau 16 dvigav 1 dvigoh 30 dvigor 25 dvigos 10 dvigu 8 dviguh 7 | Frequency [« »] 25 atho 25 bhoktum 25 dhañ 25 dvigor 25 ghah 25 inih 25 jivati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvigor |
Ps, chap., par.
1 1, 1, 23 | ṭhañ ca /~adhyardha-pūrva-dvigor lug-asañjñāyām (*5,1.28) 2 2, 1, 52 | 2.16) iti iha aṇ, tasya dvigor lug-anapatye (*4,1.88) iti 3 4, 1, 23 | vihitasya taddhitasya pramāṇe lo dvigor nityam iti luki kr̥te, dvikāṇḍā 4 4, 1, 88 | dvigor lug-anapatye || PS_4,1.88 ||~ _____ 5 4, 1, 88 | iti /~dvigoḥ iti ṣaṣṭhī /~dvigor yaḥ sambandhī nimittatvena 6 4, 1, 88 | idaṃ pāñcakapālam /~atha vā dvigor eva ayaṃ lug vidhīyate /~ 7 4, 3, 156| sarvasādr̥śyārthaḥ /~adhyardhapūrvād dvigor lug asañjñāyām (*5,1.28) 8 5, 1, 28 | adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1. 9 5, 1, 30 | dvigoḥ ity eva /~dvitripūrvād dvigor niṣkāntāt ārhīya-pratyayasya 10 5, 1, 35 | śāṇa-śabdād adhyardhapūrvād dvigor ārhīyeṣv artheṣu vā yat 11 5, 1, 82 | dvigor yap || PS_5,1.82 ||~ _____ 12 5, 1, 82 | vayasi ti vartate /~māsāntād dvigor yap pratyayo bhavati vayasy 13 5, 1, 86 | dvigor vā || PS_5,1.86 ||~ _____ 14 5, 1, 88 | dvigoḥ ity eva /~varṣāntād dvigor nirvr̥ttādiṣv artheṣu vā 15 5, 1, 89 | bhidheye varṣa-śabdāntād dvigor nirvr̥ttādiṣv artheṣu utpannasya 16 5, 2, 37 | śamaḥ /~diṣṭiḥ /~vitastiḥ /~dvigor nityam /~dvau śamau pramāṇam 17 5, 2, 37 | śrāviṇaṃ vakṣyati, tatra api dvigor lug eva yathā syāt /~dve 18 5, 2, 38 | hastidaghnam, hastimātram /~dvigor nityaṃ luk /~dvipuruṣam 19 5, 4, 86 | iti samāsaḥ /~pramāṇe lo dvigor nityam (*6,2.12) iti mātraco 20 5, 4, 89 | samāse kr̥te aṇaḥ āgatasya dvigor lug anapatye (*4,1.88) iti 21 5, 4, 101| anuvartate /~khārīśabdāntāt dvigor ardhāc ca paro yaḥ khārīśabdaḥ 22 6, 2, 12 | mātracaḥ utpannasya pramāṇe laḥ dvigor nityam iti luk /~prācyaś 23 6, 2, 29 | taddhitārthe dviguḥ, pramāṇe laḥ dvigor nityam iti mātraco lopaḥ /~ 24 6, 2, 29 | bhāvī vā iti taddhitārthe dvigor yap (*5,1.82) /~pañcavarṣaḥ /~ 25 6, 2, 29 | taddhitārthe ete samāsāḥ dvigor lug anapatye (*4,1.88) iti