Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dhamryam 1 dhamuñ 2 dhamuñantat 1 dhañ 25 dhana 9 dhanabhrrt 1 dhanadayadah 1 | Frequency [« »] 25 asmat 25 atho 25 bhoktum 25 dhañ 25 dvigor 25 ghah 25 inih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dhañ |
Ps, chap., par.
1 1, 3, 10 | varmatī-kūcavārāḍ ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) /~prathamāt 2 2, 4, 63 | ādibhyaś ca (*4,1.136) iti ḍhañ /~basti /~kudri /~ajabasti /~ 3 4, 1, 135| catuṣpādbhyo ḍhañ || PS_4,1.135 ||~ _____ 4 4, 1, 135| abhidhāyinībhyaḥ prakr̥tibhyo 'patye ḍhañ-pratyayo bhavati /~aṇādīnām 5 4, 1, 136| gr̥ṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati /~aṇādīnām 6 4, 2, 14 | samarthavibhaktiḥ kṣīrāḍ ḍhañ (*4,2.20) iti yāvad anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 2, 20 | kṣīrāḍ ḍhañ || PS_4,2.20 ||~ _____START 8 4, 2, 20 | bhakṣāḥ ity etasminn arthe ḍhañ pratyayo bhavati /~aṇo ' 9 4, 2, 80 | aśmādiḥ /~sakhyādibhyo ḍhañ pratyayo bhavati /~sākheyam /~ 10 4, 3, 42 | kośāḍ ḍhañ || PS_4,3.42 ||~ _____START 11 4, 3, 56 | kukṣi-kalaśi-vasty-asty-aher ḍhañ || PS_4,3.56 ||~ _____START 12 4, 3, 56 | dr̥tyādibhyaḥ prātipadikebhyaḥ ḍhañ pratyayo bhavati tatra bhavaḥ 13 4, 3, 57 | pratyayo bhavati, cakārāḍ ḍhañ ca, tatra bhavaḥ ity etasmin 14 4, 3, 94 | varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4,3.94 ||~ _____ 15 4, 3, 94 | yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ yak ity ete pratyayā bhavanti 16 4, 3, 155| uṣṭrādvuñ (*4,3.157), eṇyā ḍhañ (*4,3.159), kaṃsīya-paraśavyayor 17 4, 3, 159| eṇyā ḍhañ || PS_4,3.159 ||~ _____ 18 4, 3, 159| JKv_4,3.159:~ eṇī-śabdād ḍhañ pratyayo bhavati vikārāvayavayor 19 4, 4, 104| pathy-atithi-vasati-svapater ḍhañ || PS_4,4.104 ||~ _____ 20 4, 4, 104| pathy-ādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tatra sādhuḥ 21 5, 1, 13 | chadir-upadhi-baler ḍhañ || PS_5,1.13 ||~ _____START 22 5, 1, 13 | chadir-ādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ 23 5, 1, 17 | 5,1.17:~ parikhāś-abdāt ḍhañ pratyayo bhavati tad asya 24 5, 3, 101| vaster dhañ || PS_5,3.101 ||~ _____ 25 5, 3, 102| yogavibhāgaḥ kartavyaḥ /~śilāyāḥ ḍhañ pratyayo bhavati /~śaileyam /~