Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asmarsit 1 asmase 1 asmasu 1 asmat 25 asmatputrah 3 asmayanah 1 asmayuddhara 2 | Frequency [« »] 25 alug 25 anyah 25 anyatha 25 asmat 25 atho 25 bhoktum 25 dhañ | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asmat |
Ps, chap., par.
1 1, 2, 2 | ovijī bhaya-calanayoḥ, asmāt paraḥ iḍ-ādiḥ pratyayo ṅidvad 2 1, 2, 3 | vartate /~ūr-ṇuñ ācchādane, asmāt paraḥ iḍādiḥ pratyayo vibhāṣā 3 1, 3, 36 | JKv_1,3.36:~ ṇīñ prāpaṇe /~asmāt kartr-abhiprāye kriyāphale 4 1, 4, 31 | bhavanaṃ bhūḥ /~prabhavaty asmāt iti prabhāḥ /~bhū-kartuḥ 5 2, 3, 29 | iti /~iha tu na syāt, ayam asmāt pūrvaḥ kālaḥ iti /~añcu- 6 3, 1, 63 | 3,1.63:~ duha prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavaty 7 3, 1, 64 | 3,1.64:~ rudhir āvaraṇe, asmāt parasya cleḥ karmakrtari 8 3, 1, 65 | vartate /~tapa santāpe, asmāt parasya cleḥ ciṇādeśo na 9 3, 1, 76 | takṣū tvakṣū tanū-karaṇe, asmāt tanūkaraṇe vartamānāt anatarasyāṃ 10 3, 2, 28 | 2.28:~ ejr̥ kampane ity asmāt ṇyantāt karmaṇy-upapade 11 4, 3, 5 | pareṇa ṭhañyatau syātām /~asmāt pūrva-grahaṇād yat pratyayo 12 4, 3, 60 | madhyo madhyaṃ dinaṇ ca asmāt /~madhye bhavaṃ mādhyandinam /~ 13 4, 3, 60 | madhyo madhyaṃ dinaṇ ca asmāt sthāmno lugajināt tathā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 3, 60 | praśasyaḥ śreyān /~ayam asmāt śreyān /~prakr̥tyau kāc 15 5, 3, 63 | bāḍham adhīte sādhīyaḥ /~ayam asmāt sādhīyo 'dhīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 3, 64 | atiśayena yuvā kanīyān /~ayam asmāt kanīyān /~yaviṣṭhaḥ, yavīyān 17 5, 3, 64 | atiśayena alpaḥ kanīyān /~ayam asmāt kanīyān /~alpiṣṭhaḥ, alpīyān 18 5, 3, 65 | atiśayena sragvī srajiyān /~ayam asmāt srajīyān /~sarve ime tvagvantaḥ, 19 5, 3, 65 | tvagvān tvacīyān /~ayam asmāt tvacīyān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 6, 1, 100| damadamā karoti /~paṭad ity asmāt avyaktānukaraṇāt iti ḍāci 21 7, 2, 86 | anādeśe iti kim ? yuṣmat /~asmat /~hali ity adhikārād apy 22 7, 2, 90 | tvat /~mat /~yuṣmat /~asmat /~tava /~mama /~yuṣmākam /~ 23 8, 1, 12 | bhavata iti vaktavyam /~asmāt kārṣāpaṇād iha bhavadbhyām 24 8, 1, 12 | avadhāryamāṇe iti kim ? asmāt kārṣāpaṇād iha bhavadbhyāṃ 25 8, 1, 12 | dehi /~anekasmin iti kim ? asmāt kārṣāpaṇād iha bhavadbhyāṃ