Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anyataredyur 1 anyataropadane 1 anyatarsyam 1 anyatha 25 anyathadisu 1 anyathakaram 2 anyatkarakah 1 | Frequency [« »] 25 alam 25 alug 25 anyah 25 anyatha 25 asmat 25 atho 25 bhoktum | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anyatha |
Ps, chap., par.
1 3, 1, 127| ekayonau tu taṃ vidyād āneyo hy anyathā bhavet //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 4, 27 | anyathā-evaṃ-katham-itthaṃsu siddha- 3 3, 4, 27 | iti evam eva prayujyate /~anyathā bhuṅkte iti yavānarthastāvān 4 3, 4, 27 | sidhāprayogaḥ iti kim ? anyathā kr̥tvā śiro bhuṅkte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 3, 4, 75 | sampradāna-arthaḥ pratyavamarśaḥ, anyathā hy apādānam eva paryudasyeta, 6 4, 1, 18 | prayojanam //~prātipadikeṣv anyathā pāṭhaḥ, sa evaṃ vyavasthāpayitavyaḥ 7 4, 3, 100| samānaśabdatāviṣayalakṣaṇārtham /~anyathā hi yatra+eva samānaśabdatā 8 5, 1, 42 | pratyayārthasya nivr̥ttaye /~anyathā saṃyogotpātāv iva īśvaro ' 9 5, 2, 43 | grahaṇaṃ sthāninirdeśārtham /~anyathā pratyayāntaram ayaj vijñāyeta /~ 10 5, 2, 93 | sati sambhave vyutpattir anyathā 'pi kartavyā, rūḍheraniyamāt 11 6, 1, 169| uttarapadaṃ viśeṣayitum, anyathā hi samāsaviśeṣaṇam etat 12 6, 1, 172| ca ṣaṭsañjñāṃ jñāpayati /~anyathā hy ātvapakṣe sāvakāśo 'ṣṭanaḥ /~ 13 6, 1, 177| pi hrasve yathā syāt /~anyathā hi sāmpratika eva syāt, 14 6, 3, 66 | mumā hrasvo na bādhyate, anyathā hi hrasvaśāsanam anarthakaṃ 15 6, 4, 3 | dīrghapratipattyartham /~anyathā hi nuḍeva na syāt /~nāmi 16 6, 4, 14 | atvantasya parigrahārtham, anyathā matupo grahaṇam na syād, 17 6, 4, 41 | anunāsikāmātraparigrahārtham, anyathā hi anudāttopadeśavanatitanotyādīnām 18 6, 4, 120| pratiṣedhavacanaṃ jñāpakam /~anyathā hi pecatuḥ, pecuḥ, dematuḥ, 19 6, 4, 153| nivr̥ttir mā bhūt iti /~anyathā hi saṃniyogaśiṣṭānām anyatarāpāye 20 6, 4, 158| sthānitvapratipattyartham, anyathā hi pratyayānām eva bhūbhāvaḥ 21 7, 1, 27 | śitkaraṇaṃ sarvādeśārtham /~anyathā hi ādeśavyapadeśapraklr̥ptyarthamāder 22 7, 2, 3 | syāt, arāṅkṣīt, asāṅkṣīt /~anyathā hi yena na avyavadhānaṃ 23 7, 2, 47 | 2.15) ity asya bādhakaḥ, anyathā hi nikalpārtha eva syāt /~ 24 7, 2, 100| tisr̥catasroḥ pratipattyartham, anyathā hi tadapavādaḥ tricaturor 25 8, 1, 71 | udāttavataḥ parimāṇārtham /~anyathā hi yaṃ prati gatiḥ, tatrānudātto