Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] alajatacau 1 alaksanikakarya 1 alaksanikam 1 alam 25 alamartha 1 alamarthas 1 alamarthe 1 | Frequency [« »] 26 vun 25 142 25 ajadau 25 alam 25 alug 25 anyah 25 anyatha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances alam |
Ps, chap., par.
1 1, 1, 37 | vinā, nānā, svasti, svadhā, alam, vaṣaṭ, anyat, asti, upāṃśu, 2 1, 4, 64 | START JKv_1,4.64:~ alam iti pratiṣedhe, sāmarthye, 3 1, 4, 64 | yadalaṅkaroti /~bhūṣaṇe iti kim ? alaṃ bhuktvā odanaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 2, 18 | dhyayanāya paryadhyayanaḥ /~alaṃ kumāryai alaṃkumāriḥ /~nirādayaḥ 5 2, 2, 22 | tr̥tīyā-prabhr̥tīnīty eva, alaṃ kr̥tvā /~khalu kr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 2, 3, 16 | namaḥ svasti svāhā svadhā alam vaṣaṭ ity etair yoge caturthī 7 2, 3, 16 | agnaye /~svadhā pitr̥bhyaḥ /~alaṃ mallo mallāya /~alam iti 8 2, 3, 16 | pitr̥bhyaḥ /~alaṃ mallo mallāya /~alam iti paryāptyartha-grahaṇam /~ 9 2, 4, 26 | jīvikām āpannajīvikaḥ /~alaṃ jīvikāyai alaṃjīvikaḥ /~ 10 3, 3, 154| api droṇapākaṃ bhuñjīta /~alam iti kim ? videśasthāyī devadattaḥ 11 3, 3, 154| siddhāprayoge iti kim ? alaṃ devadatto hastinaṃ haniṣyati /~ 12 3, 4, 18 | alaṃ-khalvoḥ pratiṣedhayoḥ prācāṃ 13 3, 4, 18 | lakṣaṇe iti sarvaṃ nivr̥ttam /~alam khalu ity etayoḥ pratiṣedha- 14 3, 4, 18 | prācām ācāryāṇāṃ matena /~alaṃ kr̥tvā /~khalu kr̥tvā /~ 15 3, 4, 18 | kr̥tvā /~khalu kr̥tvā /~alaṃ bāle ruditvā /~alaṃ-khalvoḥ 16 3, 4, 18 | kr̥tvā /~alaṃ bāle ruditvā /~alaṃ-khalvoḥ iti kim ? mā kārṣīḥ /~ 17 3, 4, 18 | grahaṇaṃ vikalpa-artham /~alaṃ rodanena /~vāsarūpavidhiś 18 3, 4, 66 | paryāpti-vacaneṣv alam-artheṣu || PS_3,4.66 ||~ _____ 19 3, 4, 66 | bhavati /~paryāpto bhoktum /~alaṃ bhoktum /~bhoktuṃ pārayati /~ 20 3, 4, 66 | paryāpti-vacaneṣu iti kim ? alaṃ kr̥tvā /~alam-artheṣu iti 21 3, 4, 66 | iti kim ? alaṃ kr̥tvā /~alam-artheṣu iti kim ? paryāptaṃ 22 5, 4, 7 | caturthyā iti samāsaḥ /~alaṃ karmaṇe alaṅkakarmīṇaḥ /~ 23 5, 4, 7 | karmaṇe alaṅkakarmīṇaḥ /~alaṃ puruṣāya alaṃpuruṣīṇaḥ /~ 24 6, 2, 155| 155:~ sampādi arha hita alam ity evam arthā ye taddhitāḥ 25 8, 2, 18 | raghu /~asuraḥ, asulaḥ /~alam, aram /~aṅguliḥ, aṅguriḥ /~