Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ajad 1 ajada 1 ajadañ 2 ajadau 25 ajadav 4 ajadavaniti 2 ajadavayam 1 | Frequency [« »] 26 vrrddha 26 vun 25 142 25 ajadau 25 alam 25 alug 25 anyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ajadau |
Ps, chap., par.
1 1, 4, 18 | bhasañjñā vidhīyate /~yakārādāv ajādau ca svādau sarvanāmasthāna- 2 1, 4, 18 | ādau - gārgyaḥ /~vātsayaḥ /~ajādau - dākṣiḥ /~plākṣiḥ /~ [# 3 3, 2, 109| iṭ pratiprasūyate, tena ajādau na bhavati /~upeyuṣaḥ /~ 4 4, 1, 90 | aci ca /~prāgdīvyatīye ajādau pratyaye vivakṣite buddhisthe ' 5 6, 4, 63 | dīṅo yuḍāgamo bhavati ajādau kṅiti pratyaye parataḥ /~ 6 6, 4, 79 | 6,4.79:~ strī ity etasya ajādau pratyaye parataḥ iyaṅ ādeśo 7 6, 4, 83 | tadantasya aṅgasya anekācaḥ ajādau supi parato yaṇādeśo bhavati /~ 8 6, 4, 84 | 84:~ varṣābhū ity etasya ajādau supi parato yaṇādeśo bhavati /~ 9 6, 4, 87 | anekācaḥ asaṃyogapūrvasya ajādau sārvadhātuke parato yaṇādeśo 10 6, 4, 88 | vugāgamo bhavati luṅi liṭi ca ajādau parataḥ /~abhūvan /~abhūvam 11 6, 4, 89 | upadhāyā ūkārādeśo bhavati ajādau pratyaye parataḥ /~nigūhati /~ 12 6, 4, 98 | aṅgānām upadhāyā lopo bhavaty ajādau pratyaye kṅiti anaṅi parataḥ /~ 13 6, 4, 99 | viṣaye upadhāyā lopo bhavati ajādau kṅiti pratyaye parataḥ /~ 14 6, 4, 100| upadhāyā lopo bhavati lahādau ajādau ca kgiti pratyaye parataḥ /~ 15 6, 4, 100| chāndasatvāt sa tathā na kriyate /~ajādau - bapsati /~kṅiti ity eva, 16 7, 1, 61 | radhi jabhi ity etayoḥ ajādau pratyaye numāgamo bhavati /~ 17 7, 1, 64 | START JKv_7,1.64:~ labheś ca ajādau pratyaye śabliḍvarjite numāgamo 18 7, 1, 73 | igantasya napuṃsakasya aṅgasya ajādau vibhaktau numāgamo bhavati /~ 19 7, 2, 89 | START JKv_7,2.89:~ ajādau vibhaktau anādeśe yuṣmadasmadoḥ 20 7, 2, 100| sthāne rephādeśo bhavati ajādau vibhaktau parataḥ /~tisraḥ 21 7, 2, 101| ādeśo bhavati anyatrasyām ajādau vibhaktau parataḥ /~jarasā 22 7, 3, 72 | START JKv_7,3.72:~ kṣasy ajādau pratyaye lopo bhavati /~ 23 7, 3, 87 | abhyastasañjñakasya aṅgasya laghūpadhasya ajādau piti sārvadhātuke guṇo na 24 8, 2, 21 | START JKv_8,2.21:~ ajādau pratyaye parato gro rephasya 25 8, 3, 32 | pade ity anuvarvate /~tena ajādau pade ṅamuṭ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~