Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yavabusakam 1 yavabusam 1 yavac 2 yavad 24 yavadamatram 1 yavadbharyah 1 yavadbhih 1 | Frequency [« »] 24 vidhau 24 vispastartham 24 yac 24 yavad 23 145 23 156 23 158 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yavad |
Ps, chap., par.
1 1, 3, 26 | kriyāvacanād ātmanepadaṃ bhavati /~yāvad bhuktam upatiṣṭhate /~yāvad 2 1, 3, 26 | yāvad bhuktam upatiṣṭhate /~yāvad odanum upatiṣṭhate /~bhuktam 3 1, 3, 85 | parasmaipadaṃ bhavati /~yāvad bhuktam auparamati, yāvad 4 1, 3, 85 | yāvad bhuktam auparamati, yāvad bhuktam uparamate /~nivartate 5 1, 4, 66 | payaḥ pibati /~tāvat pibati yāvad asya abhilāśo nivr̥ttaḥ /~ 6 1, 4, 83 | adhir īśvare (*1,3.97) iti yāvad vakṣyati /~karmapravacanīya- 7 2, 1, 8 | yāvad avadhāraṇe || PS_2,1.8 ||~ _____ 8 2, 1, 8 | āmantrayasva /~avadhāraṇe iti kim ? yāvad r̥ttaṃ tāvad bhuktam /~na 9 2, 3, 17 | jñeyā /~na tvā nāvaṃ manye yāvad uttīrṇaṃ na nāvyam /~na 10 3, 3, 4 | dhātor laṭ pratyayo bhavati /~yāvad bhuṅkte /~purā bhuṅkte /~ 11 3, 3, 4 | bhuṅkte /~nipātayoḥ iti kim ? yāvad dāsyati tāvad bhokṣyate /~ 12 3, 3, 131| laṭ (*3,2.123) ity ārabhya yāvad uṇādayo bahulam (*3,3.1) 13 4, 1, 49 | mahadaraṇyam araṇyānī /~ [#331]~ yavād doṣe /~duṣṭo yavaḥ yavānī /~ 14 4, 2, 14 | kṣīrāḍ ḍhañ (*4,2.20) iti yāvad anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 4, 3, 27 | kr̥talabdhakrītakuśalāḥ (*4,3.38) iti yāvad anuvartayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 2, 4 | aśvalavaṇam /~aśvalavaṇam /~yāvad gave dīyate tāvadityarthaḥ /~ 17 6, 2, 137| adhikr̥tam antaḥ (*6,2.143) iti yāvad veditavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 1, 36 | yāvad-yathābhyām || PS_8,1.36 ||~ _____ 19 8, 1, 36 | tiṅantaṃ nānudāttaṃ bhavati /~yāvad bhuṅkte /~yathā bhuṅkte /~ 20 8, 1, 36 | bhuṅkte /~yathā bhuṅkte /~yāvad adhīte /~yathā adhīte /~ 21 8, 1, 37 | START JKv_8,1.37:~ yāvad yathā ity etābhyāṃ yuktam 22 8, 1, 37 | cāru /~pūjāyām iti kim ? yāvad bhuṅkte /~yathā bhuṅkte /~ 23 8, 1, 37 | bhuṅkte /~anantaram iti kim ? yāvad devadattaḥ pacati śobhanam /~ 24 8, 1, 72 | pūjāyāmanantarapratiṣedhaḥ prayojanam /~yāvad devadatta pacasi ity atra