Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yabdha 1 yabhistatastrrtiyo 1 yabhyah 1 yac 24 yaca 4 yacane 1 yacate 3 | Frequency [« »] 24 vida 24 vidhau 24 vispastartham 24 yac 24 yavad 23 145 23 156 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yac |
Ps, chap., par.
1 Ref | prakl̥ptaḥ, prakl̥ptavān iti /~yac ca-aśaktijam asādhu śabda- 2 3, 2, 113| START JKv_3,2.113:~ yac-chabda-sahite abhijñā-vacana 3 3, 2, 114| abhijñā-vacane upapade yac-chabda-sahite kevale ca 4 3, 3, 148| anavaklr̥pty-amarṣayoḥ ity eva /~yac ca yatra ity etayoḥ upapadayor 5 3, 3, 148| yathāsaṅkhyaṃ neṣyate /~yac ca tatrabhavān vr̥ṣalaṃ 6 3, 3, 149| kutsā ity anarthāntaram /~yac ca yatra ity etayoḥ upapadayor 7 3, 3, 149| sarvalakārāṇām apavādaḥ /~yac ca tatrabhavān vr̥ṣalaṃ 8 3, 3, 150| sarvalakārāṇām apavādaḥ /~yac ca tatrahbavān vr̥ṣalaṃ 9 3, 3, 155| sambhāvana-vacane dhātāv upapade yac chabda-varjite dhātor vibhāṣā 10 4, 2, 32 | ity asmin viṣaye, cakārād yac ca /~aṇo ṇyasya ca apavādaḥ /~ 11 4, 3, 38 | jātam api tatra bhavati, yac ca yatra krītaṃ labdham 12 4, 3, 79 | pitur yac ca || PS_4,3.79 ||~ _____ 13 4, 3, 114| uraso yac ca || PS_4,3.114 ||~ _____ 14 5, 1, 36 | pratyayo bhavati, cakārād yac ca vā /~tena trairūpyaṃ 15 5, 1, 49 | bhāgād yac ca || PS_5,1.49 ||~ _____ 16 5, 1, 65 | śīrṣacchedād yac ca || PS_5,1.65 ||~ _____ 17 5, 1, 102| yogād yac ca || PS_5,1.102 ||~ _____ 18 5, 3, 83 | prakr̥ter dvitīyād aca ūrdhvaṃ yac chabdarūpaṃ tasya lopo bhavati /~ 19 5, 4, 139| kumbhapadī /~śatapadī /~yac ca iha upamānapūrvaṃ saṅkhyāpūrvaṃ 20 6, 2, 182| asti iti tadabhitobhāvi /~yac ca+evaṃ svabhāvaṃ kūlādi 21 7, 1, 39 | pūrvasavarṇa ā āt śe yā ḍā ḍyā yāc āl ity ete ādeśāḥ bhavanti /~ 22 7, 1, 39 | anuṣṭubhā iti prāpte /~yāc - sādhuyā /~sādhu iti sorluki 23 7, 1, 74 | bhāṣitapuṃsakam /~tasya pratipādakaṃ yac chabdarūpaṃ tad api bhāṣitapuṃskam 24 7, 1, 90 | yat sarvanāmasthānam iti /~yac ca tadarthasyaikatvādiṣu