Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhata 1 vidhatavyam 1 vidhatte 1 vidhau 24 vidhav 2 vidhava 1 vidhavita 1 | Frequency [« »] 24 tin 24 udakam 24 vida 24 vidhau 24 vispastartham 24 yac 24 yavad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhau |
Ps, chap., par.
1 Ref | caturbhiḥ /~acaḥ parasmin pūrva-vidhau (*1,1.57) ity akāreṇa /~ 2 1, 1, 45 | sañjño bhavati iti /~tatra vidhau vākya-artha upatiṣṭhate 3 1, 1, 45 | sthānivad-ādeśo 'n-al-vidhau (*1,1.56) /~sthāny-ādeśayoḥ 4 1, 1, 45 | eruḥ (*3,4.86) /~anal-vidhau iti kim ? dyupathitad-ādeśā 5 1, 1, 45 | bhavati //~acaḥ parasmin pūrva-vidhau (*1,1.57) /~pūrvaṇān al- 6 1, 1, 45 | 1,1.57) /~pūrvaṇān al-vidhau sthānivad-bhāva uktaḥ /~ 7 1, 1, 45 | nimitta-saptamī /~pūrva-vidhau iti viṣaya-saptamī /~aj- 8 1, 1, 45 | bhavati /~ [#24]~ pūrva-vidhau iti kim ? he gauḥ /~bābhravīyāḥ /~ 9 1, 1, 45 | dvy-aj-lakṣaṇe pratyaya-vidhau na sthānivad bhavati //~ 10 1, 1, 45 | avaśyapāvyam /~samāsa-pratyaya-vidhau tad-anta-vidheḥ pratiṣedho 11 1, 1, 45 | paramaśrita iti /~pratyaya-vidhau -- naḍa-ādibhyaḥ phak (* 12 1, 4, 14 | antagrahaṇam anyatra sañjñā-vidhau pratyaya-grahaṇe tad-anta- 13 3, 1, 11 | payāyate, payasyate /~salopa-vidhau ca kartuḥ iti sthāna-ṣaṣṭhī 14 3, 1, 91 | grahanam anakarthakaṃ yaṅ-vidhau dhātv-adhikārāt /~kr̥dupapada- 15 3, 2, 43 | bhayaṅkaraḥ /~upapada-vidhau bhayādi-grahaṇaṃ tadantavidhiṃ 16 3, 3, 56 | ayaḥ /~jayaḥ /~kṣayaḥ /~aj-vidhau bhayādīnām upasaṅkhyānam /~ 17 3, 3, 161| kartrādiṣu liṅ pratyayo bhavati /~vidhau tāvat - kaṭam kuryāt /~grāmaṃ 18 3, 3, 162| yogavibhāga uttarārthaḥ /~vidhau tāvat - kaṭaṃ tāvat bhavān 19 4, 1, 1 | vr̥ddhāvr̥ddhāvarṇasvaradvyaj-lakṣaṇa-pratyaya-vidhau tat-saṃpratyaya-arthaṃ ṅy- 20 4, 4, 76 | rathasītāhalebhyo yad vidhau iti tad anatavidhy-upasaṅkhyānāt 21 4, 4, 91 | rathasītāhalebhyo yad vidhau iti tad antavidhir api iṣyate /~ 22 6, 1, 85 | padāntādati (*6,1.109) ity atra vidhau ādivan na bhavati /~pūrvaparasamudāya 23 7, 3, 50 | sthānivadbhāvādvā /~pūrvasmādapi hi vidhau sthānivadbhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 24 8, 2, 4 | tu kriyate, pūrvasmād api vidhau sthānivadbhāvāt vyavadhānam