Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
udakagirih 1
udakaharah 1
udakakumbhah 1
udakam 24
udakamanthah 1
udakani 1
udakantat 1
Frequency    [«  »]
24 rephasya
24 siddho
24 tin
24 udakam
24 vida
24 vidhau
24 vispastartham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

udakam

   Ps, chap., par.
1 1, 2, 15 | pādam /~udāyaṃsta kūpād udakam /~udhdr̥tavān ity arthaḥ /~ 2 1, 4, 69 | acchavacati /~avyayam ity eva, udakam acchaṃ gacchati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 4, 74 | lavaṇam /~uṣṇam /~śītam /~udakam /~ārdram /~gatisañjñā-saṃniyogena 4 2, 2, 24 | bahuvrīhir bhavati /~prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /~ 5 2, 3, 1 | śatikaḥ /~samāsaḥ - prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /~ 6 3, 1, 115| kūlaṃ bhidyaḥ /~ujjhati udakam uddhyaḥ /~nade iti kim ? 7 4, 4, 91 | labhyate /~nāvā tāryam navyam udakam /~navyā nadī /~śakyārthe 8 5, 1, 12 | tatra+utpādanāt /~na tu udakaṃ tasyaḥ vikr̥tiḥ, atyantabhedāt 9 5, 2, 37 | matau mama /~ūrudvayasam udakam /~ūrudaghnam udakam /~mātrac 10 5, 2, 37 | ūrudvayasam udakam /~ūrudaghnam udakam /~mātrac punar aviśeṣeṇa, 11 5, 2, 38 | nityaṃ luk /~dvipuruṣam udakam /~tripuruṣam udakam /~dvihasti /~ 12 5, 2, 38 | dvipuruṣam udakam /~tripuruṣam udakam /~dvihasti /~trihasti /~ 13 6, 2, 96 | antodāttaṃ bhavati /~guḍamiśram udakam guḍodakam, guḍodakam /~tilodakam, 14 6, 3, 53 | atadarthe iti kim ? pādārtham udakaṃ pādyam /~padbhāva ike caratāv 15 6, 3, 58 | udakasya vāhanaḥ udavāhanaḥ /~udakaṃ dhīyate 'smin iti udadhiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 3, 60 | udavajraḥ, udakavajraḥ /~bhāra - udakaṃ vibharti iti udabhāraḥ, 17 6, 3, 60 | udabhāraḥ, udakabhāraḥ /~hāra - udakaṃ harati iti udahāraḥ, udakahāraḥ /~ 18 6, 3, 60 | udakavīvadhaḥ /~gāha - udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 6, 3, 84 | viṣaye mūrdhan prabhr̥ti udakam ity etāni uttarapadāni varjayitvā /~ 20 6, 4, 174| sarayvāṃ bhavaṃ sāravam udakam /~aikṣvāka iti svarasarvanāmnā 21 7, 3, 2 | pralayāt āgatam prāleyam udakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 8, 2, 47 | vartate /~śīto vāyuḥ /~śītam udakam ity atra guṇabhūto 'pi sparśaḥ 23 8, 2, 48 | anapādāne iti kim ? udaktam udakaṃ kūpāt /~vyaktam ity etad 24 8, 2, 108| agnā3i indram /~paṭā3u udakam /~idutor asiddhatvāt iko


IntraText® (V89) Copyright 1996-2007 EuloTech SRL