Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] timingilah 1 timira 2 timirapatalairavagunthitas 1 tin 24 tinah 4 tinakanksam 2 tinam 2 | Frequency [« »] 24 ra 24 rephasya 24 siddho 24 tin 24 udakam 24 vida 24 vidhau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tin |
Ps, chap., par.
1 1, 1, 45 | kr̥t-taddhita-avyaya-sup-tiṅ-padā-adeśāḥ /~dhātv-ādeśo 2 1, 1, 45 | iti dīrghatvaṃ bhavati /~tiṅ-ādeśaḥ tiṅvad bhavati--akurutām /~ 3 1, 1, 45 | akurutām /~akurutam /~sup-tiṅ-anataṃ padam (*1,4.14) iti 4 1, 1, 45 | atra sup-tiṅoḥ luptayoḥ sup-tiṅ-antaṃ padam (*1,4.14) iti 5 1, 1, 45 | ak /~ac /~hal /~sup /~tiṅ /~antyena iti kim ? suṭ 6 1, 4, 14 | sup-tiṅ-antaṃ padam || PS_1,4.14 ||~ _____ 7 1, 4, 14 | START JKv_1,4.14:~ sup tiṅ iti pratyāhāra-garahaṇam /~ 8 2, 3, 1 | bhavati /~kena anabhihite ? tiṅ-kr̥t-taddhita-samāsaiḥ parisaṅkhyānam /~ 9 2, 3, 1 | gacchati /~anabhihite iti kim ? tiṅ - kriyate kaṭaḥ /~kr̥t - 10 3, 1, 93 | 93:~ asmin dhātv-adhikāre tiṅ-varjitaḥ pratyayaḥ kr̥t- 11 3, 4, 78 | vidhyarthaḥ /~mahiṅo ṅakāraḥ tiṅ iti pratyāhāra-grahaṇa-arthaḥ /~ 12 3, 4, 113| tiṅ-śit-sārvadhātukam || PS_ 13 3, 4, 115| JKv_3,4.115:~ liḍ-ādeśaḥ tiṅ ārdhadhātuka-sañjño bhavati /~ 14 3, 4, 117| prakaraṇam apekṣyaitad ucyate /~tiṅ-śid-ādi chandasy ubhayathā 15 4, 3, 56 | śabdaḥ prātipadikaṃ, na tiṅ-antaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 4, 11 | kim-et-tiṅ-avyaya-ghād-āṃv-adravyaprakarṣe || 17 8, 1, 56 | asvaritatvān nānuvartate /~tiṅ iti vartate eva /~yatparaṃ, 18 8, 1, 57 | agatigrahaṇe, sagatir api tiṅ ity atra ca upasargagrahaṇaṃ 19 8, 1, 68 | sagatir api tiṅ || PS_8,1.68 ||~ _____START 20 8, 1, 69 | nivr̥ttam /~sagatir api tiṅ iti vartate /~kutsane ca 21 8, 1, 69 | gotrādivarjite parataḥ sagatir api tiṅ agatir api anudātto bhavati /~ 22 8, 2, 96 | aṅgayuktaṃ tiṅ ākāṅkṣam || PS_8,2.96 ||~ _____ 23 8, 2, 96 | idānīṃ jñāsyasi jālma /~tiṅ iti kim ? aṅga devadatta, 24 8, 2, 104| kṣiyā-āśīḥ-praiṣeṣu tiṅ ākāṅkṣam || PS_8,2.104 ||~ _____