Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
siddher 1
siddhih 2
siddhir 2
siddho 24
siddhy 3
siddhya 1
siddhyah 1
Frequency    [«  »]
24 prathamah
24 ra
24 rephasya
24 siddho
24 tin
24 udakam
24 vida
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

siddho

   Ps, chap., par.
1 1, 1, 41 | 8,3.46) iti paryudāsaḥ siddho bhavati /~sarvam idaṃ kāṇḍaṃ 2 1, 1, 41 | tena ayaṃ kārya-niyamaḥ siddho bhavati /~iha ca -- purā 3 1, 3, 93 | vr̥tāditvād eva syasanor vikalpaḥ siddho luṭi vidhīyate /~cakāras 4 3, 1, 87 | akarmakāṇāṃ bhāve laḥ siddho bhavati /~liṅy-āśi-ṣyaṅ (* 5 4, 1, 178| parśvādyāṇaḥ striyāṃ luk siddho bhavati /~parśūḥ /~rakṣāḥ /~ 6 5, 4, 113| ṅīṣi tu sarvatra+udāttaḥ siddho bhavati /~bahuvrīhigrahaṇam 7 6, 1, 16 | ṣatvasvarapratyayavidhīḍvidhiṣu siddho vaktavyaḥ /~ [#601]~ tatra 8 6, 1, 86 | tuki ca kartavye ekadeśo 'siddho bhavati, siddhakāryaṃ na 9 6, 1, 158| atra anudāttādilakṣaṇo 'ñ siddho bhavati /~tathā garbhiṇīśabdaś 10 6, 1, 186| adupadeśād anantaram iti siddho nighātaḥ /~athākārāntasya 11 6, 2, 65 | vāḍavahāryam iti hārisvaraḥ siddho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 6, 4, 93 | asthānivadbhāvāt dīrghaḥ siddho bhavati /~hrasvavikalpe 13 6, 4, 172| tāpasī iti ṇāntād api īkāraḥ siddho bhavati /~tācchīlye iti 14 7, 2, 21 | ktvāpratyayāntena samāse sati lyabādeśaḥ siddho bhavati /~prabhau iti kim ? 15 7, 2, 34 | nipātitaḥ, tata eva ṅīpi sati siddho varūtrīśabdaḥ /~ujjvaliti 16 8, 2, 1 | etasyām ayaṃ pādono 'dhyāyo 'siddho bhavati /~ita uttaraṃ ca 17 8, 2, 2 | dīrghatvam, ekadeśaś ca siddho bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 2, 3 | ekādeśasvaro 'ntaraṅgaḥ siddho vaktavyaḥ /~kiṃ prayojanam ? 19 8, 2, 3 | ekādeśasvaro 'ntaraṅgaḥ siddho vaktavyaḥ /~kiṃ prayojanam ? 20 8, 2, 3 | saṃyogāntalopo rorutve siddho vaktavyaḥ /~kiṃ prayojanam ? 21 8, 2, 3 | prāpnoti /~sijlopa ekādeśe siddho vaktavyaḥ /~alāvīt /~apāvīt /~ 22 8, 2, 3 | plutavikārastugvidhau che siddho vaktavyaḥ /~agnā3icchatram /~ 23 8, 2, 4 | ayam eva yaṇsvaro yaṇādeśe siddho vaktavyaḥ /~kecit tu bruvate, 24 8, 2, 32 | adhok ity atra api ghakāraḥ siddho bhavati /~kathaṃ dogdhā,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL